SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ राजनीयसूत्रे टीका--"तए णं पएसी" इत्यादि - ततः खलु म प्रदेशी राजा केशिकुमारभ्रमणमेवमवादीत् - हे भदन्त ! अतिच्छेकानाम् अवसरज्ञानां, दक्षाणाम्चतुराणां बुद्धानाम् तत्वज्ञानां कुशलानाम् कर्तव्यावर्तयनिर्णायकानां, महामनीनाम् औत्पत्तिक्यादिबुद्धियुक्तांना विनीतानाम् शिष्टानां विज्ञानमातानाम - सदसद्विवेक सम्पन्नानाम्, उपदेशलज्धानां प्राप्तगुरूपदेशानाम, युष्माकम अस्याः उपस्थितायाः, महाति महालयायाः अतिविशालायाः परिषदः सभाया मध्ये 'उच्चावचैः - नानाविधैः, ओक्रोशैः कठिनवचनरूपैः, आक्रोष्टुम् - संलपितुम, उच्चावचाभिः - नानाविधाभिः उदूघर्षणाभिः श्रनादर सूचकवचनलक्षणाभिः, उद्धर्षयितुम् वक्तम् उच्चावचाभिः नानाविधाभिः निर्भर्त्सनाभिः - अबहेनाभिः, निर्भयितुम्, अवहेल हितुम-उच्चावचाभिः नानाप्रकाराभिः निश्चोटनाभिः- नीरसवचनावलीभिः, निइछोटयितुम-संभावितुम, अह किं युक्तक: ?युक्तोऽस्मि योग्योऽस्मि ? सभासमक्षमेतादृग्वचन् रूपों व्यवहारो मत्कृते भवादृशानां महापुरुषाणां नोचित इति भावः । मृ० १४७ ॥ - मूलम् - तए णं केली कुमारसमणे पएसि राय एवं वयासीजाणासि णं तुमं पएसी ! कइ परिसाओ पण्णत्ताओ ? | जाणामि चत्तारि परिसाओ पण्णत्ताओ, तं जहा- खत्तियपरिसा १, गाहावईपरिसार, माहणपरिसा ३, इसिपरिसा ४ । जाणासि णं तुमं पएसी ! एयासि चउन्हं परिसाणं कस्स का दडणीई पण्णत्ता ? हता !! जाग । म जे पणं खत्तियपरिसाए अवस्झइ से गं हत्थच्छिण्णए वा I ६. २८८ - ". निच्छांडणार्हि निच्छोडित्तए) नाना प्रकार की अबहेलनारूप निर्भर्त्सनाओं द्वारा मेरी निर्भर्त्सना करना तथा नाना प्रकार की नीरसवचनरूप निश्छोटनाओं मुझ से बोलना क्या योग्य योग्य है ? अर्थात् आप जैसे महापुरुषों को सभा के समक्ष ऐसा वचनरूप व्यवहार मेरे साथ करना उचित नहीं है। टीकार्थ- स्पष्ट है ॥ मु० १४७ ॥ द्वारा (एवं उच्चावयाहिं निव्र्भछणाहि निव्र्भछित्तए, उच्चावयाहिं निच्छोडणाहि निच्छोચિત્ત) અનેક પ્રકારના અવહેલનારૂપ નિભૃત્સનાઆવડે મારી ભત્સ ના કરવી તેમજ અનેક પ્રકારની નરસવચનરૂપ નિશ્ચેટના વડે મને ગમે તેમ ખેલવુ" શું ચાગ્ય છે ? એટલે કે તમારા જેવા મહાપુરૂષોને સભાની વચ્ચે આ જાતના વનાનું ઉચ્ચારણ अयत नहि वाय. टीडार्थ स्पष्ट ४ ६. ॥ सू० १४७॥
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy