SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सुवाधिनी टोका. सूत्र ११ सूर्याभदेवम्य पूर्व भवजीवप्रदेशिराजवर्णनम् श्रार्यकः मम आगत्य न एवमवादीत, तम्मात सुनिष्ठिता मम प्रतिज्ञा श्रमणाऽऽयुष्मन् ! यथा तज्जीवः स शरीरम् ॥० १३१॥ टीका--'त एणं से पएसी' इत्यादि--ततः खलु स प्रदेशी राजा केशिनं कुमार श्रमणम् एवम् अनुपदं वक्ष्यमाणं वचनम् अवाढीत-हे भदन्त ! यदि चेत खलु युष्माकं श्रमणानां निग्रंन्यानाम् एषा संज्ञा यावत् समवसरणं यथा अन्यो जीवः अन्यन् शरीरं नो तन् जीवः म शरोरम. एवं-वक्ष्यमाणस्वरूपः खलु मम आर्य का पितामहः अभवत, इहैव-अम्मिन्नेव जम्बूद्वी पेद्वीपे श्वेतिकायां नगर्गम् अधार्मिकः धर्माचरणवर्जितः यावत्ः --यावस्पदेन-अधर्मिष्ठ इत्यादीनां पदानां सह एकशततमत्राद् बोध्या: अर्थोऽपि तत्रैव । स्त्रकस्यापि-नस्यापि च ग्वल जनपदम्य-देशस्य करभत्ति करेण स्वग्राह्य भागग्रहणेन यो भरः-मजानां भरण-पोषणं तदपा या वृत्तिस्तां सम्यक्-सुष्टुरीत्या नो पावर्तयत्-अत्र मूले 'पवत्तेइ' इत्यार्षत्वाद भूतार्थे वर्तमाननिदेशः । मः-पूर्वोक्तः आर्यकः ग्वल युष्माकं वक्तव्यतया मतेन मुबह-प्रचुर कलिकलुपम्-अतिमलिनं पापं कर्म समय-समुपायं कालमासे. कालं कृत्वा, अन्यतरेपु-अन्यतमेषु नरकेषु नरयिकतया-नागकतया उपपन्न:समुत्पन्नः। तम्य बलु अार्यकम्य अहं नातृकापौत्रः अभवम्, कीदृशोऽहमसरीरं. णोतं जीवो तं मरीरं) कि जीव अन्य है और शरीर अन्य है, जीवशरीररूप नहीं है, शरीर जीवरूप नहीं है। (जम्हा णं से अजए ममं नो एवं तम्हा मुपइडिया मम पइन्ना समणाउसो ! जहा तज्जीवो तं मरीर) पान्तु जिम कारण से आर्य कने आकरके मुझसे ऐसा कहा नहीं है, इम कारण मे हे श्रमण ! आयुष्मन् ! मेरी यह प्रतिज्ञा सुप्रतिष्ठित-सुस्थिर है कि जो जीव है वही शरीर है और जो शरीर है वही जीव है. टीकार्थ--मलार्थ के अनुरूप ही है. परन्तु जो विशेपता है वह इस प्रकार से है-प्रदेशी राजाने जो अपने को इष्टादि विशेषणों वाला प्रकट किया है सो उसका कारण यह है कि वह आर्थक को अभिलषित था शतेम छु. (जहा अन्नो जीवो, अन्न सरीरं, गो त जीवो, त' सरीर) १०५ मन्य छ भने शरी२ मन्य छ, शरी२३५ नथी. (जम्हाण से अज्जए मम आगतुं नो एवं वयामी, तम्हा सुपइटिया मम पइन्ना समणाउसो ! जहा तज्जीवो तं सरीर) परंतु २ने सीधे माय मापीने भने मा प्रभाग કહ્યું નથી તેથી જ હે શ્રમણ ! આયુષ્મન ! મારી આ પ્રતિજ્ઞા સુપ્રતિષ્ઠિત–સુસ્થિર-છે કે જે જીવ છે તેજ શરીર છે અને જે શરીર છે તે જ જીવ છે. ટીદાર્થ–મૃલાર્થ પ્રમાણે જ છે. પરંતુ વિશેષતા આટલી જ છે કે પ્રદેશી રાજાએ જે પિતાને ઈષ્ટ વગેરે વિશેષણવાળ બતાવ્યા છે. તે તેનું કારણ એ છે કે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy