SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गजप्रश्नायसूत्रे दीनि पञ्च, गुणगुणतानि-दिग्वतादोनि, विरमण मिथ्यात्वानिवर्सनम्, प्रत्याख्यान पर्षदिनेषु हरितकायादीनां परित्यागः, पौषधोपबामःचतुर्द श्यादिपर्व तिथिषु आहारत्यागः, एपामितरेतर योगद्वन्द', तैश्च आत्मान भावयन् वासयन," यानि तत्र-श्रावस्त्यां नगर्या राजकार्याणि च यावद राजव्यवहाराश्च तानि सर्वाणि जितशत्रुणा राज्ञा माई स्वयमेव प्रत्युपेक्षा माणः प्रत्युपेक्षमाणः मुहुर्मुहुरवलोकयन् विहरीत ॥० ११३॥ मूलम्-तएणं से जियसत्तू राया अण्णया कयाइ महत्थं जाव पाहुडं लज्जेइ, सजिता चित्तं सारहिं सदावेइ, सहावित्ता एवं वयासी. गच्छहि णं तुमं चित्ता ! मेयंवियानयरिं, पए सस्त रन्नो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गहणं जहा भणियं अवितहमसं. दिद्धं वयणं विन्नवेहित्तिकटु विसजिए। तएणं से चित्ते सारहा जियसत्तुणा रन्ना विसजिए समाणे त महत्थ' जाव गिण्हइ, ज़ियसत्तुस्स रपणो अंतियाओ पडिणिक्खमइ, सावत्थीए नयरीए मझ. मझेणं निगच्छइ, जेणेव रायमग्गमोगाढें आवासे, तेणेव उवाग च्छइ, तं महत्थं जाव ठवेइ, पहाए जाव सरीरे सकोरिटमल्लदामेणं छत्तणं धरिजमाणेणं महया भडचडगरविंदपरिक्खित्ते पायचारबिहारेण महयाः पुरिसवग्गुरापरिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ, सावत्थीए: नयरीए मझमज्झणं निग्गच्छइ, जेणेव कोटए निवत्त नरूप. विरमण से, "पर्वदिनों में हरितकायादिकों के परित्याग से, चतुदश्यादिपर्वतिथियों में आहारत्याग से आत्मा को बासित करता हुआ वह "श्रावस्ती नगरी में जितने भी राजकार्य थे यावत्-राजव्यवहार थे उन सब का जितशत्रु राजा के साथ स्वतः बार बार निरीक्षण करता हुआ रहने लगा ।सं.११३। .. ना. EिRAiwi स्तियोरेना परित्यागी, 'यतुशी वगै३ तिथिम्यामां मार ' અત્યારથી આત્માને વાસિત કરો તે શ્રાવસ્તી નગરીમાં જેટલા રાજકાર્યો હતાં ચાવતું રાજવ્યવહાર હતા તે સર્વનું જિતશત્રુ રાજાની સાથે પિતે ' વારંવાર નિરીક્ષણ કરતે રહેવા લાગ્યા. સૂ૦ ૧૧૩
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy