SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टाका. सू. ११३ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् । ९१ गृहप्रवेशः प्रीतिकरः प्रीत्युत्पादकः- अन्तःपुरगृहे राज्ञोऽन्तःपुरे प्रवेशो यम्य.. स तथा, प्रीतिकरोऽतिधार्मिकतया सर्वत्रानाशङ्कनीय इति भावः, तथाचतुर्दश्यष्टम्युद्दिष्टपण मासीषु तत्र-चतुर्दश्यष्टमीपौणमास्यः प्रसिद्धाः, 'उद्दिष्टम् इत्यमावास्या, एतासु चतसृष्वपि तिथिषु प्रतिपूर्ण सकलम्-अहोरात्र पौषध सम्यक् अनुपालयम, तथा-प्रासुकैपणीयेन=अचित्तेन साधुजनकल्पेनीयेन च अशनपानखादिमस्वादिमेन अशनादिचतुर्विधेनाहारेण पीठफलकशयसंस्तारकेण, · वस्त्रप्रतिग्रहकम्बलपादपोछनेन-तत्र-वस्त्र वसन', 'प्रतिग्रह भक्त. पानादिपात्रं, कम्बल:-प्रसिद्धः, पादपोछन-पादप्रोन्छनार्थ वस्त्रम्, एतेषा समाहारः, तेन. तथा औषधभैषज्येन औषधम् एकद्रव्यनिष्पादित, भैषज्यम्= अनेकद्रव्यनिष्पादितम्, उभयोः, समाहारस्तेन च श्रमणान् निर्ग्रन्थान् प्रतिलम्भयन् प्रतिलम्भयन्, तथा बहुभि अनेकसंख्यकैः" शीलतगुण'विरमणप्रत्याख्यानपोषधोपचासौः तत्र-शीलवतानि स्थूलपाणातिपातविरमणा'और शोभनमार्ग के परिग्रह से वह सर्वदा समुद्घाटित शिरवाला. बना रहता था अर्थात स्वधर्माभिमान बाला है। तथा-वह मीनिकरान्तःपुरगृहप्रवेश वाला था, अर्थात् राजा के अन्तःपुररूप घर में इसका प्रवेश पीत्युत्पादक था. अर्थात् ''यह अतिधार्मिक तथा इसलिये प्रीतिकर... सर्वत्र : अनाशङ्कनीय . था ..तथा .चतुर्दशी .. अष्ठमी,.. अमावास्या और. पूर्णिमा इन चारों पर्व तिथियों में यह 'अहोरात्र का षौषधं करता था मासुकएषणीय. अचित्त एवं साधुजन कल्पनीय ऐसे अशनपान आदिरूप चार प्रकार के , आहार से, पीठ, फलक, शय्या एवं संस्तारक सें, वस्त्र, प्रतिग्रहभक्तंपानादिपात्र, कम्बल, एवं पादपोछनार्थ वस्त्र से, एकद्रव्यनिष्पादित औषध से तथा अनेक द्रव्य निष्पादित भैषज्य से यह श्रमणनिग्रन्थों को प्रतिलाभित करता था, इस तरह अनेकसंख्यक शीलवतों से-स्थलमाणातिपातविरमण आदिको से, दिग्वत आदिरूप गुणव्रतो से, मिथ्यात्व-પરિગ્રહથી તે સર્વદા સમુદઘાટિત શિરવાળો થઈને રહેતે હતે. તે પ્રીતિકરાન્તઃ પુરગૃહપ્રવેશવાળે હતે. એટલે કે રાજાના રણવાસમાં તેને પ્રવેશ પ્રત્યુત્પાદક હતે એટલે કે તે અતિધાર્મિક હતે એથી પ્રીતિક અને સર્વત્ર અનાશકનીય હતો. ચતુર્દશી વગેરે ચારે ચાર પર્વતિથિઓમાં તે અહોરાત્ર પૌષધ કરતો હતે પ્રાસુક એષણય અચિત્ત અને સાધુજન કલ્પનીય એવા અશનપાન વગેરે રૂપ ચાર પ્રકારના આહારથી પીઠ, ફલક, શય્યા, અને સંસ્તારકથી વસ્ત્ર, પ્રતિગ્રહ–ભકતપાન વગેરે પાત્ર, 'કંબલ અને પાદપ્રીંછનાર્થ . વસ્ત્રથી એક દ્રવ્ય - નિષ્પાદન ભૌષજયથી તે શ્રમણ નિને પ્રતિલાભિત કરતે હતો. આ પ્રમાણે ઘણું શીલવતેથી–સ્થૂલ પ્રાણાતિપાત વિરમણ વગેરેથી, દિગ્રવિરતિ વગેરે ગુણવતેથી, મિથ્યાત્વ નિવનરૂપ વિરમણથી,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy