SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रः । अविलम्बेन कार्यकारी, प्रष्ठः-अग्रेसरः, कुशला-सम्यक्रियापरिज्ञानसम्पन्ना, मेधावी-पूर्वापरानुसन्धानदक्षः, अत एव निपुणशिल्पोपगत:-निपुणशिल्पम्अतिक्रियाकौशलम् तदुपगतः-सम्प्राप्तम्तथा-सकलक्रियासु सम्यकौशलसम्पन्नः, एतादृशः कोऽपि भृतिकदारकः एकं महान्तं-शलाकाहस्तक-शलाकानां-तृणः विशेषनिर्मितानां प्रतनुतद्भागानां हस्तक-समुदाय शलाकामयीं सम्मा.... नीमित्यर्थः । दण्डसम्मोच्छनी-दण्डयुक्ता सम्प्रोच्छनी दण्ड सम्प्रोच्छनी-सदण्डसंमार्जनी तां वा वेणुशलाकिकीं-वंशशलाकानिर्मितसम्मानी वा गृहीस्वा-: हस्तेनाऽऽदाय राजाङ्गणं वा राजान्तःपुरं राज्ञां निवासस्थानाभ्यन्तरभागं था; देवकुलं-देवालयं वा, सभां-परिषदंबा, प्रपां-जलशालों वा, आराम-नगरनिकटवर्ति सर्वजनोपभोग्यं कृत्रिम बनम्, उद्यानम्-नगरनिकटवर्तियानवाहन कुशल हो, दक्ष हो-प्रत्येक कार्य का अविलम्बकारीः हो.. प्रष्ठ-अग्रेसर हो, चतुर हो-प्रत्येक क्रिया सम्बन्धी सच्चे ज्ञानवाला हो. मेधावी होपूर्वापर के अनुसन्धान करने में दक्ष हो, इसी कारण जो बहुत ही अच्छे...... रूप में प्रत्येक कार्यकरने को कुशलता वाला हो. एसा वह भृत्यदारक जैसे एक यडे से शलाका हस्तक हो-तृणविशेषों से निर्मित वुहारी को, अथवा दण्ड सम्पोच्छनी-दण्ड्युक्त संमार्जनी-वुहारी को, अथवा-वेणुशलाकिको वंशशलाका निर्मित संमार्जनी को, लेकर राजप्राङ्गण को, राजान्तः पुरको, अथवा राजाके निवासस्थान के भीतरी भागको, अथवा देवालय को, या किसी परिषदा को या किसी प्रपा-प्याऊ को, या किसी आराम को नगर निकटवर्ती एवं सर्वजनोपभोग्य कृत्रिम वन को, या किसी उद्यान को नगरनिकटवर्ती ऐसे यानः वाहन क्रीडागृहादि युक्त कृत्रिम ४४ वस्तुन ५ मनावधामा समथ्या डोय, हाय-टो ७२: दामामा यतिgण होय, ४६ डोय-हरे ४२४ स्यमा ति छोय, अट-अस२ लाया ચતુર હાય, દરેક ક્રિયાની બાબતમાં સાચું જ્ઞાન ધરાવતું હોય, મેઘાવી હોય, પૂર્વાપરના અનુસંધાનમાં જે તે હોય, એથી જ જે જે સારી રીતે દરેકે દરેક કામમાં કુશળ હોય એવે તે ર્ય દારક જેમ શલાકા હસ્તક હોય એટલે કે વૃણે વિશેથી એના વવામાં આવેલી સાવરણીને હાથમાં લીધેલી હોય, કે દંડ સંપ્રચછનીયુકત સમાજની સાવરણીને કે વેણુશલાકાની ધાંસની સળીઓની બનેલી સાવરણીને લઈને રાજપ્રાંગણ કે રોજના રણવાસને કે રાજાના નિવાસસ્થાનના અંદરના ભાગને કે દેવાલયને કે કોઈ પરિષદાને કોઈ પ્રપા-પરબન્ને કે કઈ આરામનગરની પાસે અને બધા જેને eગ કરી શકે તેવા કૃત્રિમ વનને કે કઈ પણ ઉદ્યાનને મગરની પાસેના પર
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy