SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७ देवकृतं समवसरणभूमिसंमार्जनादिकम् । ७३ येन निचिती-निविडतरचयमापन्नौ . वृतौ वर्तुलौ वलितौ-उपरिकृतमांसलभा गसदृशौ स्कन्धौ यस्य स तथा, चर्मेष्टकद्रुघणमुष्टिकसमाहतगात्रः-चर्मेष्टकंचर्मनिर्मितमिष्टकम् दुघणो-मुद्गरविशेषः, मुष्टिका-मुष्टिरेव. मुष्टिकः, एतैः समाहतं-संताडित निचितीकृतं गात्र-शरीरं येषां मल्लविशेषाणां ते तथा भूताः, तेषां गात्रमिव क्षुण्णगान यस्य स तथा, चर्मेष्टकादिभिः समा. हत्योपचितदृढ़शरीरसम्पन्नमलं विशेष सम्बन्धिगात्रसदृशगात्रविशिष्ट इत्यर्थः, अतिक्षुण्णशरीरः इति भावः, उरस्थबलसमन्वागतः-उरस्यम्-उरसि-वक्षसि भवं तच्च तद्वलं. चः उरस्यबलं, तत् समन्वागत:-सम्पाप्त .. वक्षोबलसम्पन्न:, तलयमलयुगलपरिधि बाहुः तलौ-तालतरू तयो यमलयुगलं युगपदुत्पन्नद्वयं परिधः अर्गला च तद्वदति सरलौ दीधों: पीवरौ च बाहू यस्य स तथा, युग्मजातताल युगलसदृशसरलपीवर बाहुसम्पन्नः, लङ्घनलवनजवनप्रमर्दनसमर्थः तर लङ्घनम्-' अतिक्रमणम्, लवनं-कूर्दनं जवनम्-अतिशीघ्रगमनं, प्रमर्दनम्-कठिनस्यापि वस्तुनश्चगीकरणं चैतेषु समर्थः कुशलः, छेकः-द्वासप्ततिकलासु कुशलः, दक्ष:को प्राप्त हों, वृत्त-गोल हो, तथा वलित-उपरिक्रत मांसल भाग के जैसे हो शरीर निसका चर्मनिर्मित इष्टक से, द्रुघण-मुद्गर विशेष से, और मुष्टि से और बार २ ताडित होकर खूब मजबूत हो, अर्थात् जो मल्लविशेष होते हैं वे सब इन क्रियाओं से अपने शरीर को मजबूत बनाते हैं-नों जैसा मन इनका शरीर होता है उसी प्रकार का इसका भी ऐसा ही मजबूत शरीर हो. छाती के विशेषचल से जो युक्त हो, एक सार्थ उत्पन्न हुएं दो तालवृक्षों के समान एवं ओला के समान जिसके दो बाहु. अतिसरल हों-दीर्घ हो-और पुष्ट हो जो लांघने में, कूदने में और शीत्र गमन करने में एवं कठिन भी वस्तु को चूर चूर करने में समर्थ हो, छेक हो अर्थात् ७२ कलाओं में अतिઅતીવ નિશ્ચિત હેય વૃદ્ધિ પ્રાપ્ત હય, વૃત્ત વર્તુલાકાર હોય તેમજ વલિત -ઉપર ભાગમાં સરલ-પષ્ટ હોય, જેનું શરીર ચામડાના ચાબખાથી. દુધણ-સુદુગર વિશેષથી અને મુષ્ટિથી વારંવાર તાતિ થઈને ખૂબ મજબૂત–સખત-થઈ ગયું હોય, મલે-પહેલવાને–પિતાના શરીરને આ બધી યાતનાઓ સહન કરીને–મજબૂત मना छ त भरताना शरी२.. . भरपून शरी२-तमनु प छाय છાતીના વિશેષ બળથી જે યુક્ત હોય, એકી સાથે ઉત્પન્ન થયેલાં બે તાલ ની જેમ અને અર્ગલાની જેમ જેના બંને બાહુએ અતિ સરલ હોય, - દીહેણ અને પુષ્ટ હોય, જે એળગવામાં કૂદવામાં અને શીશ ગમનમાં તેમજ --
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy