SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ राप्रश्नीयम् - - अर्पमित्यर्थः, अत एव-रेणु विनाशनम् धूालप्रशान्तकरम्. पदद्वयस्य कर्मधारयः, एतादृशं दिव्य सुरभिगन्धोदक-सुरभिगन्धम् अतिसुगन्धयुक्तम् उदकजलं यस्मिस्तत्-अतिशयसुगन्धिजलमय व =वृष्टिं वर्षन्ति, तथा-केचिद् देवाः सूर्याभ विमान हतरजसनष्टरजम भ्रष्टरजनम् उपशान्तरजस प्रशान्त. रजम कुर्वन्ति । 'हतरजमम्' इत्यादीनामर्थश्चतुर्थ सूत्रतोऽवसेयः। तथा-केचिद देवाः सूर्या विमानम् आसिक्तसम्मार्जिनोपलिप्तम्-आसिक्तम्-उदकच्छटनेन, सम्मार्जितं संभाव्यमानकचरापनयनः, उपलियम् उपळेपविषयीकृत गोमया. दिना, तदिव-उपलिसम्- उपलिप्तमहशम्, पदत्रयस्य कर्मधारयः, अत एवशुचिममृष्टस्थ्यान्तरापणवीथिकम्-शुचीनि शुद्धानि संमृष्टानिकचबरोपनयनतः संमार्जितानि रथ्यान्तराणि रथ्यामध्यभागाः आपणवोथय, हट्टमार्गा इव यस्मिंस्तत्तादृशं-हमार्गमदृशशुद्धसम्मानिनाथ्यान्तरयुक्त कुर्वन्ति । तथा केचिद् देवाः सूर्याभं विमान मञ्चातिमञ्चकलितम्-मञ्चातिमधामनोपरि भश्वाः, तैः कलितं युक्त कुर्वन्ति । तथा-के चिद देवाः सूर्याभं विमान नानाविधरागावसित-नानाविधाः अनेकपकारा ये रागा: रज्जनानि तैः अब सितंयुक्तं, ध्वजपताकातिपताकामण्डितम्-ध्वजा-पहत्यो वैजयन्त्यः, पताका तिपताका-पताको परिस्थाप्यमानाः पताकास्तामिः मण्डित-भूपित च कुर्वन्ति । केचिच्च देवाः सूर्याभ विभान लेपोल्लेपलहिता-लेपः-गोमयादिना वर्षा की कि जिस से पडती हुई बिन्दुओं का स्पर्श बहुत अधिक विरलरूप में हो क्यों कि ऐसी ही दृष्टि से कम नहीं होता है. तथा ऐसी वर्मा ही रज की विनाश करने वाली होती है. अर्थात् एसो दृष्टि से उडती हुई धूली शान्त हो जाती है और फिर वह धीरे२ जम जाती है। "हतर जस नष्टरजस" आदि पदोका अर्थ चतुर्थ मुत्र की टीका में लिखा जा चुका है । मञ्चों के ऊपर मञ्चों का जो स्थापन किया जाता है उसका नाम मञ्चातिमश्च है। वृहत् वैजयन्तियों का नाम ध्वजा है और पताकाओं के ऊपर जो पताकामी का लगाना है उसका नाम पताकातिपताका है। ગધદકની વર્ષા કરી કે જેથી વર્ષોના પડતા નાના નાના ટીપાંઓથી રજ વિન થઈ 15, धूमती थई गई मने ६१ थयो नहि. “हतरजसं नष्टरजसं' वारे પદોને અર્થ થા સુત્રની ટીકામાં સ્પષ્ટ કરવામાં આવ્યો છે. મંચની ઉપર જે અંગેની ગોઠવણ કરવામાં આવે છે તે મંચાતિમંચ કહેવાય છે. મોટી વૈજ્યન્તીઓનું નામ ધ્વજા છે અને પતાકાઓની ઉપર જે પતાકા ગોઠવવામાં આવે છે તેનું નામ પતાકાતિ પતાકા છે. ચંદન ચર્ચિત કલશ માંગલિક હોય છે. એટલા માટે, ઘરના ચારેચાર -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy