SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ___४६ লক্ষ্মী पडिसुणेति, पडिसुणित्ता उत्तरपुरस्थिमं दिसिभागं अवकमंति, अव कमित्ता वेउव्वियसमुग्धाएणं समोहणंति, समोहणित्ता संखेज्जाइंजोयणाइं दंडं निसिगति, तं जहा-रयणाणं, वयराणं, वेरुलियाणं, लोहि यक्खाणं, मसारगल्लाणं, हंसगम्भाणं, पुलागाणं सोगंधियाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिटाणं अहाबायरे पुग्गले परिसाडेति, पडिसाडित्ता अहासुहुमे पुग्गले परियायंति, परियाइत्ता दोच्चंपि वेउव्वियसमुग्घाएणं समोहण्णंति, समो. हणित्ता उत्तरवेउब्बियाई रूवाइं विउव्वंति, विउवित्ता ताए उक्किटाए पसत्थाए तुरियाए चवलाए चंडाए जवणाए सिग्याए उठ्याए दिव्वाए देवगईए तिरियमसंखेजाणं दीवसमुद्दाणं मझं मझेणं वीईवयमाणा२ जेणेव जंबूद्दीवे दीवे जेणोव भारहे वासे जेणेव आमलकप्पा-णयरी जेणेव अंवसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता सप्तणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं ववासी-अम्हे णं भंते! सूरियाभस्त देवस्त आभियोगिया देवा देवागुप्पियं वंदामो नमसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवामो ॥ सू० ५॥ . . . . - छाया-ततः खलु ते आभियोगिका देवाः मूर्याभेण देवेन एकमुक्ताः सन्तः हृष्टतुष्ट० यावदयाः करतलपरिगृहीतं दशनखं शिर आवते मस्तके 'तएणं ते आभियोगिया देवा' इत्यादि.। मूत्रार्थ-(तएणं ते आभियोगिया देवा मरियाभेणं देवेणं एवं धुना समागः हट्ट ना हिया) इतके याद सूर्यान। के द्वारा हा प्रकार 'तएण ते आभियोगिया देवा' । इत्यादि । सूत्रीय-'तएग ते अभियोगिया देवा मूरियांभेण देवेण एवं बुत्ता । समणा हट्ट तु० जाव हियया) त्या२ पछी सूर्यालय मा प्रभारी माज्ञापित
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy