SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 1 सुबोधिनी टीका. सूर्याभस्यामलकल्पास्थितभगद्ध दनादिकम " एक तुरुष्कधूपमघमंघायमानगन्धो ताभिरामं कालागुरुः - तन्नामं सुगन्धद्रव्यं, मवरः - श्रेष्ठः कुन्दुरुष्कः- धूपविशेषः, तुरुरुकः - यावनो धूपः 'लोहबान' इनि भाषायां प्रसिद्धः, तेषां यो मघमघायमानः- अतिशयितः गन्धः, तस्योतेनपसरणेनाभिरामं - रमणीयं कुरुत, तथा सुगन्धवरगन्धिनम् अत्युत्तम गन्धवासि तम् अन एवं गन्धवर्तिभूतं गन्धगुटिका सदृशं घनोभूतं सुगन्धयुक्तत्वात् दिव्यम् अपूर्व सुरवराभिगमनयोग्यं सुरवराणाम् = देवश्रेष्ठानाम् अभिगमनयोग्यं सम्मुखगमनयोग्यं कुरुत । न केवलं स्वयं कुरुन अपि तु अन्यैरपि कारयततादृशं सम्पादयत कृत्वा कारयित्वा च क्षिप्रमेत्र शीघ्रमेव एताम् - इमान् आज्ञसिकाम् - आज्ञाम् प्रहर्षयत ययोक्त कार्यसम्पादनेन सफलां कृत्वा निषे दयतेति भावः ॥ सु. ४ ॥ मूलम् - तणं ते अभियोगिया देवा सूरियाभेणं देवेणं एवं वृत्ता समोणा हट्टतुट्ट. जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं देवो तहत्ति आणाए विणणं वयणं ४५ उस योजन परिमण्डलरूप क्षेत्र को तुम लोग कालागुरु नामक सुगंधद्रव्य ही. श्रेष्टकुन्दरुष्क विशेष की, तथा पुरुष्क लोमान की ममत्रायमान - अतिशयित-गंध-सुगंधि के प्रसरण से रमणीय करों. इस तरह अत्युत्तम गन्ध से वामित हुए उस स्थान को तुम लोग गंध को गुलिका-गोत्री जैसा बनाकर अपूर्व महर्दिक के देवों के गमन योग्य को साथ में दूसरों से भी ऐसा हो उसे कराओ। जब यह दिया हुआ काम अच्छी तरह से संपादित हो जावे अथवा कर वा दिया जावे व तुम लोग शीघ्र ही मेरी इस आज्ञा को पीछे सुचीत करो - अर्थात् कहे हुए अनुसार य काम हो चुका है. इसको हमें जल्दी से मुचीत करो. ॥ सु. ४ ॥ તે ચેાજન પિરમ`ડળ રૂપ ક્ષેત્રને તમે લેાકા કાગુરુ નામક સુગંધ દ્રવ્યની, શ્રેષ્ટ કુન્તરૂ′–ધૂપવિશેષની તેમજ તુરૂÝ—લામાનની મધમધાયમાન—ખૂબ જ મઘમઘતી સુગંધી ફેલાવીને રમણીય બનાવેા. આ પ્રમાણે ખૂબજ ઉત્તમ એવી સુગંધથી સુવાસિત થયેલા તે- સ્થાનને તમે ગધની શુલિકા—ગાળી—જેવી બનાવીને શ્રેષ્ઠ દેવતાએના માટે અભિગમન ચેાગ્ય બનાવી દે અને આ કામમાં બીજાએની પાસેથી પણ મદદ લે. જ્યારે આ કામ સારી રીતે પૂર્ણ થઇ જાય અથવા ખીજાએ પાસેથી પૂર્ણ કરાવી લેવામાં આવે ત્યારે તમે બધા મારી પાસે આવીને કામની પૂર્ણતાની મને ખખર આપે. સ્ટ્ટા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy