SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७९ । सुबोधिनी टीका. सू. ८५ सूर्याभस्य इन्द्राभिषेकवर्णनम् छन्ति, उपागत्य सर्वतुर्वरान् तथैव यत्रैव महाहिमवश्रुक्मिवर्षधरपर्वताः तत्रैव उपागच्छन्ति तथैव यत्रैव महापद्ममहापुण्डरीकडूदास्तत्रैव उपागच्छन्ति, उपागत्य इदोदकं गृह्णन्ति, तथैव यत्रय हरिवर्ष-रम्यकवर्षाणि यशैव हरिकान्ता-नारीकान्ता महानद्यस्तत्रैव उपागच्छन्ति, तथैव यत्रैव गन्धापाति-माल्यवत्पर्याया वृत्तवैता. उवागच्छंति, उवाच्छित्ता सव्वतूयेरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपन्चया तेणेव उवागच्छति) मृतिका लेकर फिर वे जहां शब्दापाति एवं विकटापाति नाम के वृत्तवैताढयपर्वत थे वहां पर आये वहां आकरके उन्होंने सर्वऋतुओं के उत्तमोत्तम पुष्पों को यावत् सिद्धार्थकों (सरसु) को लिया फिर वहाँ से वे महाहिमवंत पर्वत पर और रुविम पर्वत पर आये (तहेव जेणेव महापउम महापुंडरीयदहा तेगेव उवागच्छंति, उवागच्छित्ता दहोदगं गेहति) उसी तरहसे महापा और महापुण्डरीक हूद थे वहां पर आये वहां आकर उन्होंने हृदोदक लिया (तहेव जेणेव हरिवासरम्मगवासाइ जेणेव हरिकंत नारिकताओ महाणईओ तेणेव उवागच्छति-तदेवजेणेव गंधावाइ मालवंत परियाया वहवेयड्पन्चया तेणेव तहेव जेणेव निसढनीलवंतवासहरपन्वया तहेव जेणेव तिगिच्छिकेसरिदहाओ तेणेव उवागच्छंति) उसी तरह से वे जहां हरिवष और रम्यकवर्ष क्षेत्र थे, जहां हरिकान्ता और नारीकान्ता महानदियां थी वहां पर आये. उसी तरह से वे जहाँ गन्धापति एवं माल्यजेणेव सदावह--वियडावइ-परियागा वटवेय१पव्यया तेणेव उवागच्छति, उवागच्छित्ता सव्वतूयरे तहेव जेणेव महाहिमवतरुप्पिवासहरपब्वया तेणेव उवागच्छति) भाटी साधन पछी तमा यो शहापाति भने विद्यापति नामना વૃતાંત્ર્ય પર્વતે હતા ત્યાં ગયા. ત્યાં જઈને તેમણે સર્વઋતુઓનાં ઉત્તમત્તમ યુપોને યાવત્ સિદ્ધાર્થને લીધા પછી ત્યાંથી તેઓ भाभिवत यति ५२ मन ठिम यति ५२ गया. (तहेव जेणेव महापउममहापुडरीयदहा तेणेव उवागच्छति, उवागच्छित्ता दहोद्गं गेहंति) मा પ્રમાણે જ તેઓ ત્યાંથી મહાપદ્મ અને પુંડરીક હદ હતા ત્યાં ગયા. ત્યાં જઈને તેમણે हो सीधु. (तहेव जेणेव हरिवासरम्मगवासाई जेणेव हरिकतनारिकंताओ महाणईओ तेणेव उवागच्छति-तहेव जेणेव गधावाइ मालवत परियाया चट्टवेयपव्वया तेणेव तहेव जेणव निसढनीलवंतवासहरपन्वया तहेव जेणेव तिगिच्छि केसरिहहाओ तेणेव उवागच्छति) मा प्रभारी ४ તેઓ ત્યાંથી જયાં હરિવર્ષ અને ઉચ્ચકવર્ષ ક્ષેત્ર હતાં, જયાં હરિકાન્તા અને નારીકાન્તા મહા નદીઓ હતી ત્યાં ગયા. આ પ્રમાણે જ તેઓ ત્યાંથી ગાપતિ અને
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy