SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी रीका. सू. ७७ सुधर्म सभादिवर्णनम् पूजनीयानि पञ्चाङ्गप्रणमनादिरूपकायव्यापारेण, माननीयानि-बहुमानमर्शनतः, सत्करणीयानि-वस्त्रावाच्छादनेन, तथा-कल्याण मङ्गलं दैवतं चैत्यमिति युद्धथा पर्युपासनीयानि=सेवनीयानि च भवन्ति । तथा-तस्य माणवकस्य चैत्यस्तम्भस्य उपरि अप्टाष्ट मङ्गलकानि-स्वस्तिकादीनि. ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानीति ॥ स्तू. ७६ ॥ मूलम्-तस्स माणवगस्स चेइयखंभस्त पुरस्थिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्तो, अट्ट जोयणाई आयामविक्खंभेणं, चत्तारि जोयपाई बाहलेणं, सव्वमणिमई अच्छा जाव पडिरूवा । तीसे णं मणिपेढियाए उवरि एत्थ णं सहेगे सीहासणे पण्णत्ते । सीहासणवण्णओ सपरिवारो। तस्स णंमाणवगस्त चेइयखंभस्ल पञ्चत्थिले णं एत्थणं महेगा मणिपेढिया पण्णता, अटुजोयणाई आयामविक्खंभेणं, चत्तारि जोयणाई वाहल्लेणं, सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे षण्णत्त। तस्स णं देवसयणिज्जस्स इमेयारूवे वपणोवासे पण्णत्ते,तं जहा. णाणामणिमया पडिपाया,सोवन्निया पाया, णणामणिमयाई, पायसीसगाई जबूणयामयाइं गत्तगाई,वइरामया संधी, णाणामणिमए विच्चे, रययमया तूली, तवणिजमया गंडोवहाणया, लोहियक्त्रमया बिब्बोयणा। से णं सयणिज्जे उभओ बिब्बोयणं, दुहओ उपणए, मज्जेणयगंभीरे, सालिंगणवहिए, गंगापुलिणवालुया उद्दालसालिसए पञ्चाङ्गप्रणमनादिरूपकायव्यापार द्वारा पूजनीय. बहुमानप्रदर्शनद्वारा माननीय, वस्त्रादिप्रदानद्वारा सत्करणीय, तथा कल्याण मङ्गल दैवत चैत्य इस बुद्धि द्वारा पर्युपासनीय-सेवनीय कहे गये है ॥ मू० ७६ ।।। વ્યાપાર વડે પૂજનીય, બહુમાન પ્રદર્શનવડે માનનીય, વસ્ત્રાદિપ્રદાન દ્વારા સત્કરણય, તથા કલ્યાણમંગલદેવતચય આ બુદ્ધિદ્વારા પર્યુવાસનીય સેવનીય કહેવામાં આવ્યાં છે. સૂ. ૭૬
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy