SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ७५ सुधम सभावर्णनम् ५२३ दिशि अष्टमहस्रगोमानलिकाः, उत्तरस्यां दिशि अष्टसहस्त्रगोमानसिका इति सर्वास्ता अष्टचत्वारिंशत्सहस्रसंख्याः । तामु गोमानलिकामु सुवर्णरूप्यमयाः फलकाः प्रज्ञप्ताः। लेषु फलकेषु बजरत्नमया नागदन्तकाः प्रज्ञप्ता इति । तथा । तेषु खलु नागदन्तकेषु बहूनि रजतमयानि रूप्यमयानि शिक्यकानिछीका' इति भाषाप्रतिद्धानि प्रजातानि । लेषु खलु रूप्यनयेषु शिक्यकेषु बहवो वैडूर्यमय्या वैडूर्यरत्नमय्यो धूपघटिकाः धूपपात्राणि प्रज्ञप्ताः। ताः खलु धूपघटिकाः कालागुरुमवर---यावत्-कोलागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपदह्यमानसरद्गन्धोधूताभिरामाः सुगन्धवरगन्धिताः गन्धवतिभूता इत्यादि पूर्वोक्त विशेषणविशिष्टा--स्तिष्ठन्ति । 'कालागुरुप्रवर'--इत्यादिपदानामर्थः पूर्ववदूहय इति । ॥ सू० ७५॥ . यूलम्-सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव भणीहिं उक्लोभिए मणिफासो य उल्लोओ य। तस्स णं बहुसमरमणिजस्ल भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता, सोलसजोषणाई आयामविकखंभेण, अष्ट्र जोयणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा। तीसेणं आणि पेढियाए उवरि एत्थ णं माणवए चेइयखंभे षण्णत्ते, सहिजोयणाई उड्डूं उच्चत्तेणं, जोयणं उब्वेहेणं, जोयणं विश्वंभेणं, अडथालीसइ असिए, अडयोलीसइ कोडीए, अडयालीसइविग्यहिए, सेसं जहा महिंदज्झयस्स। माणवगल गं चेइयखंभस्स उवरि बारस जोयणाई ओगाहेत्ता हेटावि बारस जोयणाई वजेता, मज्झे बत्तीसाए जोयणेसु एत्थ णं वहवे सुवण्णरुप्पमया फलगा पण्णत्ता। तेसु णं सुवष्णरुप्पमएसु फल एसु बहवे बहरामया णागदंता पण्णत्ता । तेसु णं वइरामएसु णागदंतेसु बहवं रथयोमया सिकगापण्णता। तेसु णं श्ययामएस सिकएसु बहवे वइरामया गोलवहसमुग्गया पण्णत्ता । तेसु
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy