SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे पौरस्त्ये-पूर्व दिग्भागे पोडशसहस्रसंख्या मनोगुलिकाः, पाश्चात्त्ये पश्चिमदिग्मागे पोड शसाहस्यापोडशसहस्त्रसंख्या मनोगुलिकाः, दक्षिणे-दक्षिण दिग्भागे अष्टसाहस या अष्टसहस्त्रसंख्यामनोगुलिका तथा-उत्तरे-उत्तरदिग्भागे अष्टसाहस २५ अष्टलहस्रसंख्या मनोगुलिकाः, इति सर्वामनोगुलिका अष्टचत्वारिंशत्सहस्रसंख्या भवन्ति । तथा-तासु खलु मनोगुलिकासु बहवः सुवर्णरूप्यमयाः फलका:= पट्टाः पज्ञप्ताः। लेषु खलु सुवर्णभप्यमयेपु फलकेपु बवा वज्रमयाः वज्ररलमया नागदन्ताः 'खटो' इति भाषा प्रसिद्धाः मजप्ताः तेषु खलु वज्रमयेषु नागदन्त केषु कृष्णमूत्रबद्धत्तमलम्बितमान्यदानकलापा:-कृष्णमूत्रबद्धाः कृष्णरत्रग्रथिताः वृत्तावतला: प्रलम्चिताश्च ये माल्यदामकलापा:-पुष्पसालासमूहास्ते तिष्ठन्ति । फलकनागदन्त-माल्यदामकलापवर्णन च प्राग्वद् वोध्यम् । तथा सभायां खल सुधर्मायाम् अष्ट चत्वारिंशद् गोमानसिका सारख्या= अष्टचत्वारिंशत्सहस्रसंख्याः शय्यारूपस्थानविशेषरूपा गोमानसिकाः प्रज्ञप्ताः । 'जहमणोगुलिया जाव णागदंता'गोमानलिकानां प्रतिदिग्व्यवस्थितानां संख्या, गोमानसिकास्थितफलकवर्णनं फलकस्थितनागदन्तवर्णनं च पूर्ववद् बोध्यम् । अयं भावः-तानु अष्टचत्वारिंशत्सहस्रगोमानसिकासु पूर्वस्यां दिशि पोडशस. हस्रगोमानसिकाः, पश्चिमायाँ दिशि षोडशसहस्रगोमानसिकाः, दक्षिणस्याँ और उत्तरदिशा में ८ गोमानसिकाएँ हैं. इन गोमानसिकाओं में मुवर्णरूप्यमय फलक कहे गये हैं. इन फलकों में वज्ररत्नमय नागदन्तक कहे गये हैं. इन पर छीके टगे हुए हैं, इनमें धूपघटिकाएं हैं, और इनघटिकाओं में विविध प्रकार के धूपोंकी सुगन्ध समाई हुई हैं। यहां यावत् पद से कालागुरुप्रवर-कुन्दरुष्कतुरुकधूपदह्यमानप्रसरगन्धोडूताभिरामाः, सुगन्धवर गंधिता, गंधवर्तिभूता” इत्यादि पूर्वोक्त विशेपण गृहीत हुए हैं। इन "कालागुरुप्रवर” आदि पदों का अर्थ पहिले कहे गये अर्थ के ही समान जानना चाहिये ॥ ० ७५ ॥ અને ઉત્તર દિશામાં ૮ હજાર ગેમાનસિકાઓ છે. એક ગોમાનસિકોઓમાં સુવર્ણ રુણ્યમય ફલકે કહેવાય છે. એ ફલકમાં વજીરત્નમય નાગદંતકે કહેવાય છે. એમની ઉપર શીંકાઓ લટકાવવામાં આવ્યાં છે. એમાં ધૂપઘટિકાઓ છે અને એ ઘટિકાઓમાં विविध सतना धूपानी सुमध व्याप्त २डी छ.मडीयावतू पहथी 'कालागुरुप्रवरकुन्दुरुष्क तुझष्क धूपदह्यमानप्रसरद्गन्धोद्धनाभिरामाः : सुगंधवरग धिता रांधवर्तिभूता' पोरे पूरित विशेष! मी घY ४२वामा माया 'कालागुरुप्रवर' વગેરે પદોને અર્થ પહેલાં કરાયેલા અર્થ મુજબ જ ઈએ. સ ૭૫/
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy