SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी का. सू. ७३ अक्षपाटकस्थित वस्तुनिरूपणम् ४९९ I कुंददगरय अमयमहिय फेणपुंजर्सनिगासा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं थूभाण उवरि अटूट्टु मंगलगा झया छत्ताइछत्तो जाव सहस्रसपत्तहत्थया । तेसि णंथूभाणं पत्तयं पत्तेयं चउद्दिसिं मणिपेढियाओ पण्णत्ताओ । ताओ णं माणेपेढियाओ अटु जोयणाई आयामविक्ख मेणं, चत्तारि जोयणाई बाहल्लेणं, सब्वमणिमईओ अच्छाओ जाव पंडिरूवाओ । तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ थूभाभिसुहीओ सन्निक्खित्ताओ चिति, तं जहा—उसभा वद्धमाणा चंदाणणा वारिसेणा ॥ सू० ७३ ॥ 11---- छाग - तेषां खलु बहुलमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक वज्रमयः अक्षपाटकः प्रज्ञप्तः । तेषां खलु वज्रमयाणाम् अक्षपादकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक मणिपीठिका प्रज्ञप्ता । ताः अर्थ सूत्रकार बहुसमरमणीय भूमिभाग के बहुमध्यदेशभाग में स्थित अक्षपटक और अक्षपादक में स्थित वस्तुओं का कथन करते हैं-'तेसिण' बहुसमरमणिज्जा णं भूमिभागाण' इत्यादि । सूत्रार्थ - (ते सिण बहुसमरमणिजाणं भूमिभागाणं बहुमज्झसभाए पत्तेयं पत्तेय' बहरामएअक्वाडए पण्णत्ते) उन बहुमरमणीय भूमिभागों के बहुमध्यदे - शभाग में प्रत्येक में वज्रमय अक्षपादक - उपवेशनयोग्य आसनविशेष कहा गया है - (ते सिणं बहरामयाण अक्खाडगाणं बहुमज्झदेसभाए पशेय पत्तेय' मणिपेढिया पण्णत्ता) उन वज्ररत्नमय अक्षपाों के बहुमध्यदेशभाग હવે સુત્રકાર બહુસમરમણીય ભૂમિભાગના બહુ મધ્યદેશભાગમાં સ્થિત અક્ષપાટક અને અક્ષપાટકમાં સ્થિત વસ્તુઓનું કથન કરે છે- 'तेसि णं बहुसमरमणिजाणं भूमिभागाण" इत्यादि । सूत्रार्थ - (तेसि णं बहुसमरमणिजाण तेमिभागाण वज्झदेसभाए पशेयं पत्तेयं बइरामइए अक्खाडए पण्णशे) ते महुसभरभणीय लुभिलागना મહુ મધ્યદેશભાગમાં દરેકે દરેકમાં વામય અક્ષપાટક–ઉપવેશનયેાગ્ય આસનવિશેષउडेवाय छे. (ते सि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy