SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३७ सुबोधिनी टीका. सूर्याभस्यामलकल्पास्थितभगवद्वदनादिकम् दकं नातिमृत्तिकं प्रविरलपम्पृष्ट रजोरेणुविनाशन दिव्य सुरभिगन्धोदकार्ष, वर्षित्वा निहतरजः नष्टरजः उपशान्तरजः प्रशान्तरजा कुरुत, कृत्वा जलजस्थलनभासुरमभूतस्य वृन्तस्थायिनः दशार्द्धवर्णस्य कुसुमस्य जानृत्सेधप्रमाणमात्रम् अवधिं वर्ष वर्पत, वर्णित्वा कालागुरुप्रवरकुन्दुरुष्क-तुरुक धूपमघमघायमानगन्धोभूताभिराम सुगन्धवग्गन्धितं गन्धयहां से हटा हटाकर किसी एकान्त स्थान में डाल देना (एडित्ता पचोदगणाइमटियं पविरलपप्फुसियरयरेणु विणापूर्ण दिन सुरभिगंधोदयवासं वासह) डालकर फिर ऐसे दिव्य मुरभि अचित्त गधोदक की वर्षा करो कि जिस दृष्टि में जल अधिक न बरसे, जमीन पर कीचड उस दृष्टि से न हो सके रन रेणु जिससे दब जावे और जिसमें विल रूप से नन्हीं नन्हीं बूदें पडे (वासित्ता णिहयरयं णहरयं, भट्टरयं उघसंतरयं पसंतरयं करेह) इस प्रकार को अचित्त दृष्टि करके उस स्थान को तुम लोग निहतरजवाला, नष्टरजवाला, भ्रष्टरजवाला, उपशांतरजबाला एवं प्रशान्त रजवाला बनावो (करित्ता जलयथलय भासुरप्पभूयस्स विट्ठाइस्स दसवण्णस्म कुसुमस्स जाणुस्सेहप्पमाणमित्तं ओहिं वासं वासह) इस प्रकार करके फिर तुम लोग देदीप्यमान अचित्त जलकमलो एवं स्थलकमलों की प्रचुर मात्रा में वर्षा करना उसके बाद वृन्तसहित पंचवर्ग के पुष्पों की जानून्सेधप्रमाणमात्रा में वर्षा करना (वासित्ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघतगंधुयाभिरामं सुगंधारगंधियं गंधદુર્ગધ મારતી વસ્તુ પડેલી હેય તે બધીને ત્યાંથી લઈને દૂર કેઈ એકાંત સ્થાનમાં vill. (डित्ता पच्चोदगणाइमयिं पविरलपप्फुसिय रयरेणुविणासण दिव्वं सुरभिगदोदगवास बासह) नाभीने पछी तमे त्यां मेवा हिव्य सुनि અચિત્ત ગંદક (સુગંધિત પાણી) ની વર્ષા કરે કે જે વર્ષોમાં પાણી વધારે પડતું વર્ષે નહી કે જેથી જમીન કાદવવાળી થઈ જાય. માટી સહેજ ભીની થઈ જાય આ प्रमाणे पाछी माछी १२सावा. (वासित्ता णिहयरय, णहरयं, भट्टरय, उपसतरयं पसंतरय करेह) २t andनी अयित्त वृष्टि ४शन तमे ते स्थानने નિડતરજ વાળું, નષ્ટ રજવળું, ભ્રષ્ટ રજવાળું, ઉપશાંત રજવાળું અને પ્રશાંત રજવાળું मनावी al. (करित्ता जलयथलयभासुरप्पभूयस्स विंटहाइस्स दसवण्णस्स कुसुमस्स जाणुस्लेहप्पमाणमित्तं ओहि वासवासह) मा प्रभारी शने तमे બધા દેદિપ્યમાન અચિત્ત જળકમળો અને સ્થળ કમળની પુષ્કળ પ્રમાણમાં વર્ષા કરો. ત્યાર પછી વૃત (ડીટા) સહિત એવાં પંચ વણના જાન્સેલ પ્રમાણમાત્રામાં વર્ષા કરે. वासिता कालागुरुपवरकुंदरूमधूकनुक्कामघमतगधुद्धयाभिरामं मुगध.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy