SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ सुबोधिना टोका. स ६९ सूर्याभविमानान्तर्गतभूमिभागवर्णनम् स्वानीकाधिपतीनां, स्वस्चात्मरक्षकाणां च आधिपत्यं पुरोवर्तित्वम् भत्तत्वं स्वामित्वं महत्तरकत्वम् आज्ञेश्वर-सेनापन्य कारयन्तः पालयन्तो यावद् विहरन्ति' इत्यर्थको मूलपाठामाचीनपुस्तकेष्वासीदिति प्राचीन टीकाऽवलोकनतो ज्ञायते इति।।०६८। सम्प्रति सूर्याभदेवविमानस्य अन्तर्गतवहुससरमणीयभूमिभागादिकंवर्णयति मलम्-सूरियाभस्स पं देवविमाणस्स अंतो बहुसमरम गिजे भूमिभागे पण्णते, तं जहा-वणसंडविहणे जाव वहवे माणिया देवा य देवीओ य आलयंति जाव विहरति । तस्स णं बहसमरमणि. जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पण्णत्ते-एगं जोयणसयसहस्से आयामविक्खंभेण तिपिणजोयणस. यसहस्साई सोलससहस्साइं दोषिण य सत्तावीसं जोधणसए तिन्नि य कोसे अट्ठावीसं च धणुसयाइ तेरस य अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं, जोयणबाहल्लेणं सव्वजंबणयामए अच्छे जाव पडिरूवे ॥ सू० ६९ ॥ अपनी २ अनीकोंका, अपने २ अनीकाधिपतियों का, और २. आत्मरक्षक देवों का, आधिपत्य, पुरोवर्तित्व, भर्तृत्व, स्वामित्व, महत्तरकत्व और आज्ञेश्वर सेनापत्य करते हुए इन सव का पालन करते हुए यावत् विहार करते हैं ऐसे अर्थवाला मूलपाठ प्राचीन पुस्तकों में था ऐसा प्राचीन टीका के अवलोकन से ज्ञात होता है । सू० ६८ ॥ ___अब सूर्याभदेव के विमान के अन्तर्गत बहुसमरमणीय भूमिभागा दिक का सूत्रकार वर्णन करते हैं-- અનીકેના, પિતપતાના અનીધિપતિઓના અને પિતાના આત્મરક્ષક દેના આધિપત્ય, પુરવર્તિત્વ, ભર્તૃત્વ, સ્વામિત્વ, મહત્તરકત્વ અને આશ્વર સેનાપત્યરૂપ શાસન કરતાં, આ સર્વેનું પાલન કરતાં યાવત્ વિહાર કરે છે. “એવા અર્થને સૂચવતે મૂળપાઠ પ્રાચીન પુસ્તકમાં હતો પ્રાચીન ટીકાઓને જેવાથી આ બધું જ્ઞાત થાય છે. સૂઇ ૬૮ છે હવે સૂર્યાભદેવ વિમાનના અંદરના બહુસમરમણીય ભૂમિગાગનું સૂત્રકાર qgfन ४२ छ. 'मूरियाभस्स णं देवत्रिमाणस्स' इत्यादि ।
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy