SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे ४३८ मोहनगृहकाणि शालागृहकाणि जालगृहकाणि कुसुमगृहकाणि चित्रगृहकाणि गान्धर्वगृहकाणि आदर्शगृहकाणि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि । तेषु खलु आलिकागृहकेपु यावत् श्रादर्शगृह केषु तत्र तत्र गृह के पु यहनि हंसोसनानि यावत् दिक्सौवस्तिकासनानि सर्वरत्नमयानि यावत् प्रतिरूपाणिार.६६। 'तेसु णं वणसंडे' इत्यादि टीका-तेपु-पर्वोक्तषु वनषण्डेषु तत्र तत्र-प्रत्येकस्थले, तस्मिन् तस्मिन् देशे-तस्य स्थलस्य प्रत्येकस्मिन् भागे वहनि-अनेकान आलिकागृहकाणिआलिम्वनस्पतिविशेषः, सेवाऽऽलिका, तन्मयानि गृहकाणि आलिकागृहणि १, एवं मालिकागृहकाणि-मालि:-वनस्पतिविशेषः, सैव मालिका, तन्मयानि गन्मघरगा, मोहनघरगा, सालघरगा. जालघरगा, कुसुमघरगा, चित्तघरगा, गंधवघरगा, आयंसघरगा) मजनघर, प्रसाधनगृह गर्भगृह, मोहन ग्रह, शालाग्रह, जालगृह कुसुमगृह, चित्रगृह, गान्धर्वगृह एवं आदर्शग्रह, हैं। ये सब गृह सर्वात्मना रत्नमय है. अच्छ है यावत् प्रतिरूप हैं। (तेमुणं आलियघरगेसु जाव आयंसघरगेसु तहिं तर्हि घरएस बहूई सासणाई जाव दिसासोबत्थियामणाई रयणामयाई जाव पडिरूवाइ) इन आलिका गृहों से लेकर आदर्शग्रहों तक के जितने भी घरों में से प्रत्येक घर में अनेक हंसासन हैं यावत् दिक्सौवस्तिकासन है ये सब आसन सर्वात्मना रत्नमय है । टीकार्थ-इसका मूलार्थ के जैसा ही है-आलिक गह-आलि इस नामकी एक वनस्पति होती है-इस वनस्पति के बने हुए जो घर हैं वे प्रालिकागृह हैं. मालिकागृह-मालि भी एक जोति की वनस्पति होती मासन, प्रेक्षागृड, (मज्जनघरगा, पसाहणघरगा, गन्भघरगा, मोहणघरगा, सालघरगा, जालघरगा, कुस्सुमघरगा, चित्तघरगा गधन्वघरगा, आय सघरगा) मन, प्रसाधनगृह मडा, माहुनडा, शाही, ALI, सुभाडा, ચિત્રગ્રહ, ગાંધર્વગ્રહ અને આદર્શગ્રહે છે, આ સર્વે ગૃહ સર્વાત્મના રત્નમય છે. १२७ छ, यावत प्रति३५ छ. (तेसु णं आलियघरगेसु जाच श्राय सघरगेसु तहिं तर्हि घरएसु बहूई हंसासणाई जाव दिसासोवत्थियासणाई रयणामयाई जान पडिरूवाई) मा मामिलाथी भांडीने माथसुधीनां २i - ગૃહે છે તે સર્વ ગૃહમાંથી દરેકે દરેકગ્રહોમાં ઘણાં હંસાસને છે. યાવત દિફસોવસ્તિકાસને છે. એ સેવે આસનો સમના રત્નમય છે ચાવત પ્રતિરૂપ છે. ટીકાર્ય—આ સૂત્રને ટીકાર્થ મૂલાર્થ પ્રમાણે જ છે. આલિકાહ–આલિ નામે એક વનસ્પતિ વિશેષ હોય છે, આ વનસ્પતિના બનેલાં જે ગ્રહે છે તે આલિકાહો છે. માલિંકાગ્રહ-માલિપણ એક વિશેષ જાતની વનસ્પતિ હોય છે, આ જાતની વનસ્પતિ વડે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy