SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सुगधिनी टीका. सू. ६६ सूर्याभविमानवर्णनम् स्वस्तिकालनानि, तानि कीदृशानि ? इति जिज्ञासायामाह-अच्छानि यावत् प्रतिरूपाणि-'अच्छानि ' इत्यारभ्य ' प्रतिरूपाणि ' इति पर्यन्तानि पदानि संग्रात्याणि तद्व्याख्या पारवत् ॥ मू० ६५ ॥ ___ मूलस्-तेलु णं वणसंडेसु तत्थ तत्थ तहि तहिं देसे बहने आलियधरगा मालियघरगा कपलाघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मजणघरमा पसाहणघरगा गसघरगा मोहणघरगा सालघरगा जालघरगा कुसुमघरमा चित्तघरगा गंधव्वघरगा आयंलघरगा सव्वरयणामया अच्छा जाव पडिरूवा। तेसु णं आलियघरगेसु जाव आयंसघरगेसु तहिं तहि घरएसु बहूई हलासणाई जाव दिसा सोवस्थि आसणामयाई रयणाई जाव पडिरूवाई ॥ सू०६६॥ छाया-तेषु खलु वनषण्डेषु तत्र तत्र तस्मिन् तस्मिन् देशे बहनि आलिकागृहकाणि मालिकागृहकाणि कदलीगृहकाणि लतागृहकाणि आलनगृहकाणि प्रक्षणगृहकाणि मज्जनगृहकाणि प्रसाधनगृहकाणि गर्भगृहकाणि दक्षिणावर्तस्वस्तिक के जैसे अनेक दिवसोवस्तिकासन है ये सब अच्छ विशेषण से लेकर प्रतिरूप तक के विशेषणों वाले हैं। इन अच्छादि प्रतिरूपान्तक के पदों की व्याख्या पहिले यथास्थान की जा चुकी हैं । कु. ६५। 'तेसु णं चणसंडेसु' इत्यादि। मूत्रार्थ-(तेमुणं वणसंडेलु तत्थ २ तहि२ देसे) उन वन खण्डों में प्रत्येक स्थल के प्रत्येक भाग में (आलियधरगा, सालियघरगा, कयलीघरगा, अच्छणघरगा, पिच्छणघरगा) आलिशागृह, मालिक्षागृह, कदलीगृह, लतागृह, आसनगृह, प्रक्षगग्रह (मजग घरगा, पपाहणघरगा. પદ્માસનો છે, દક્ષિણાવર્તસ્વસ્તિકના જેવા ઘણાં દિકસીવસ્તિકાસન છે. એ સર્વે અચ્છ વિશેષણથી માંડીને પ્રતિરૂપ સુધીના વિશેષણોથી સંપન્ન છે. અચ્છ વગેરેથી પ્રતિરૂપાન્તક સુધીના પદોની વ્યાખ્યા પહેલાં યથા સ્થાને કરવામાં આવી છે મૃ. પા. 'तेसुणं वणसंडे' इत्यादि । सूत्रार्थ--(तेस्तु णं वणसंडेसु तत्थ २ देसे) ते वनमा हरे? १२४ स्थगना १२ १२४ मम (आलियघरगा, मालिय घरगा कयलीघरगा, लया घरगा, अच्छणघरगा, पिच्छणधरगा) मासिड, भासिड, ४ीड, सताड
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy