SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६५ सूर्याभविमानवर्णनम् ४३५ गुञ्जालिकानां सरःपक्तिकानां सरःमरः पक्तिकानाम्' इत्येषां पदानां सङ्ग्रहः, तथाचिपकानाम् एषां व्याख्याऽऽव्यवहितपूर्वमूत्रतो बोध्या । तत्र तत्र प्रत्येकस्मिन् स्थळे, तस्मिन् देशे - एकैकस्य स्थलस्यैकस्मिन भागे बहवः अनेके उत्पात पर्वतकाः उत्पातपर्वताः 1: यत्र बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च समागत्य विचित्रकीडार्थं वैक्रियशरीरं कुर्वन्ति, नियतिपर्वतकाः नियत्यानियमेन - स्थिताः पर्वतानियत पर्वताः यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यथ भवधारणीयेनैव वैक्रियशरीरेण सदा क्रीडन्तस्तिष्ठन्ति, जगतीपर्वतकाःपर्वेतविशेषाः, दारुपर्वतकाः - दारु - काष्ठं तन्निर्मिता इव पर्वतकाः, दकमण्डपाः, स्फटिकमण्डपाः–दकमञ्चकाः - स्फटिकमञ्चकाः दकमासादाः स्फटिकप्रसादाः, तत्र केचित् उत्सृताः उन्नताः केचित् क्षुद्रक्षुद्रकाः - क्षुद्राः सामान्यतो हस्नाः क्षुद्रकाः- अतिक्षुद्रा, आन्दोलका :- मनुष्याणामान्दोलका इवान्दोलकाः, पक्षान्दोलका :के तथा कूपस्थानीय बिलों के एक एक स्थल के एकर देशमें - भाग मेंअनेक उत्पात पर्वत हैं. पर सूर्याभविमानवासी अनेक वैमानिक देव एव देवियां आकर विचित्र क्रीडा के लिये वैक्रिय शरीर की निष्पत्ति करते हैं. अनेक नियतिपर्वतक हैं - यहां पर सूर्याभविमानवासी अनेक वैमानिक देव एवं देवियां भवधारणीय वैक्रिय शरीर से सदा क्रीडा करते रहते हैं, अनेक दारुपर्वत हैं दारु नाम काष्ठ का है ये पर्वत काष्ठ से निर्मित हुए ढेर की तरह से होते हैं. अनेक दकमण्डप हैं-दक नाम स्फटिक का है- सो स्फटिक के अनेक मंडप हैं. अनेक स्फटिक के मंच हैं. अनेक स्फ टिक के प्रासाद हैं. इनमें कितनेक उन्नत हैं. कितनेक क्षुद्र -छोटे है, और कितने अतिक्षुद्र है. मनुष्यों के जैसे झूला होता है - वैसे ही asi - -- સ્થળના દરેકે દરેક ભાગમાં ઘણા ઉત્પાદ પંતા છે. અહીં સૂર્યાવિમાનવાસી ઘણાં વૈમાનિક દેવદેવીએ એકત્ર થઈને વિચિત્ર ક્રોડાએ માટે વૈક્રિય શરીરની નિષ્પત્તિ કરે છે. અહીં સૂર્યભવિમાનવાસી ઘણાં વૈમાનિક દેવ દેવીએ વૈમાનિક શરીરથીહ ંમેશાં ક્રીડા કરતા રહે છે, ઘણા જગતી પ°તા છે. એ પણ એક વિશેષ જાતના પતા છે. ઘણાં દારુ પતા છે, દારુ કાષ્ઠ (લાકડા) નું નામ છે, એ પ°તા કાષ્ઠના ઢગલાની જેમ હાય છે. ઘણા દ મંડપા છે. દક સ્ફટિકને કહે છે. એટલે અહીં તૃણાં સ્ફટિક नामउयों छ. धायास्ट्रटिना भयो छे, धागा स्टूटिना आसाहो (भडेसेो) छ, એમાંથી કેટલાંક ઊંચા છે. કેટલાક ક્ષુદ્ર નાના—છે, અને કેટલાક અતિક્ષુદ્ર–એકદમ નાના છે. માણસાને જે જાતના હીંચકાએ હાય તેવા જ ત્યાં ઘણા હીંચકાઓ છે.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy