SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१३ सुबोधिना टीका. सू ६२ सूर्याभविमानवणे नम् स्य रथस्येति जिज्ञासायामाह-सच्छत्रस्य-छत्रसहितस्य, सध्वजस्य-ध्वजयु. क्तस्य, सघण्टस्थ-उभयतो घण्टायुक्तस्य सपताकस्य पताकायुक्तस्य, सतोरणवरस्य-प्रधानतोरणयुक्तस्य, सनन्दियोपस्य हाइशप्रकारचाययुक्तस्य, किङ्किणिहेमजालपरिक्षितस्य-क्षुद्रघण्टिकायुकलुवर्णमयजालपरिवेष्टितस्य, हैमवतचिप्रतिनिशकनकनियुक्तदारुकस्य-तत्र-हैमवतं-हिमाचलोत्पन्नं चि-विस्मयकर' तिनिशकनकनियुक्तिदारु-तिनिशस्य-वृक्षविशेषस्य यत् कनकनियुक्तं--सुवर्णशोभितदारु-काष्ठं तद् यस्य स हैमवतचित्रतिनिशकनकनियुकदारुकस्य तथा, सूसंपिनाद्वचक्रमण्डलधुराकस्य-सु-युष्ठु सं-सभ्यपिनद्ध बद्धे चक्रमण्डलधुरे-- चक्रमण्डल च धू:-अक्षश्चेत्यनयोः समाहारस्ते यस्य स सुसंपिनद्धचक्रमण्डल. धुराकस्तस्य तथा, कालायससुकृत नेमियन्त्रकर्मणः-कालाऽयसेन-उत्तमजातिकृष्णलोहेन सु-सुष्टु कृतं नेमियन्त्रकर्म-ने-चक्रान्तभूतस्पर्शिभागस्य संघजो पद हैं वे रथके विशेषण रूप है जो इस प्रकार से है-सच्छत्रजो रथ छत्रसहित है, साज-वजा से युक्त है, सबण्ड-दोनों ओर घण्टा सहित है, सपताल-पत्ताका सहित है, सतोरणवरयुक्त-प्रधानतोरणसहित है, सनन्दिघोप-छादश प्रकार के बाजों से युक्त है. सकि. डिणी हेमजालपरिक्षिप्त~-शुद्र घटिकामाले हेमजाल से परिवेष्टित है हैमवलचित्रतिनिशकनकनियुक्तदारुक--हिमालयपर्वत पर उत्पन्न हुई तथा विस्मय कारक एली निनिशवृक्षविशेष की सुवर्णशोभित लकडी से जो बनाने में आया है, (सुसंपितद्धचक्रमंडलधुराक) अच्छे प्रकार से जिसमें चक्रमण्डल एवं धुरा बांधे गये है, कालायससुकृतनेमियंत्र कर्मा-उत्तम जाति के कृष्ण लोह से जिसमें नेभियंत्र कर्म की रचना की गई है अर्थात् चक्रान्त भू-र्शिभाग को संघर्षण से रक्षा करने के છે તે બધાં રથના વિશેષણ રૂપમાં છે. તે આ પ્રમાણે છે. સચ્છત્ર જે રથ છત્ર. યુકત છે, ધ્વજ-ધ્વજાથી યુક્ત છે, સઘંટ–બંને તરફ જેને ઘંટાઓ છે, સપનાકપતકાઓ સહિત છે, સતરણ વર યુક્ત–પ્રધાન તરણ સહિત છે, સનદૉષ–બાર જાતના વાજાઓથી યુક્ત છે, સકિંકિણી હેમાલપરિક્ષિપ્ત-નાની નાની ઘંટડીઓના સમૂહથી યુકત છે, હૈમવતચિત્રશિકનકનિયુકત દારુક-હિમાલય પર્વત ઉપન્ન થયેલી તેમજ અભુત એવી તિનિશ વૃક્ષ વિશેષની સુવર્ણ શેભિત કાષ્ઠથી જે નિર્ગત છે, સુસં. પિનદ્ધચક્રમંડળધુરાક–જેમાં ચક્રમંડળ અને ધુરા વ્યવસ્થિત રીતે બાંધેલી છે. કાલાયસ સુકૃત નેમિયંત્ર કર્મા–ઉત્તમ જાતિના કાળા લોખંડથી જેમાં નેમિયંત્ર કર્મની રચના
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy