SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी रोका. सू. ६२ सूर्याभविमानवर्णनम् टीका-'तेसि णं वणसंडाणं' इत्यादि-तेषाम्-अनन्तरोक्तानां, खलु वनपण्डानाम् अन्त:-मध्ये बहुसमरमणीया-अत्यन्तसमतलाः रम्याः, भूमिभागा:-प्रज्ञप्ताः, ते भूमिभागाः कीदृशाः? इति जिज्ञासोयामाह-स यथा. नामकः' इत्यादि-स-किञ्चिन्नामकः 'आलिङ्गपुष्करः' इति वा यावत् नानाविधपञ्चवर्णैः मणिभिश्च तृणैश्च उपशोभिता:-आलिङ्गपुष्कर इति वेति पदादारभ्य नानेत्याधुपशोभितो इत्यन्तपदानां सङ्ग्रहो बोध्यः, स च सव्याख्यः पञ्चदशसूत्रादारभ्याष्टादशसूत्रपर्यन्तान्निबन्धादवसेयः तेपां-मणीनां खलु गन्धः स्पर्शःज्ञातव्यः यथाक्रम-क्रममतुल्लङ्ध्य क्रमेणेति यावत्, स्पर्शान्तवर्णनमष्टादशमूत्रादारभ्यैकोनविंशतितमसूत्रपर्यन्तनिबन्धेषु द्रष्टव्यम् । एवं च पञ्चदशमुम्रत आरभ्यैकोनविंशतितमसूत्रपर्यन्तं विलोकनीयम् । एवं विदिशाओं की और शब्द निकलते हैं ऐसे ही शब्द उन तृणों एव मणियों के होते हैं। (भवेयारूवेसिया) हे भदन्त ! तो क्या इन्हीं रथादिकों का जैसा उनका शब्द होता हैं ? (णो इणहे समढे) हे गौतम ! यह अर्थ समर्थ नहीं है। ____टीकार्थ- अनन्तरोक्त उन वनषण्डों के मध्य अत्यन्त समतलवाले रमणीय भूमिभाग कहे गयेहैं। ये भूमिभाग कैसे हैं तो इसके लिये कहा गया हैं कि ये भूमिभाग आलिङ्गपुष्कर के जैसे मतवाले हैं आदि गदि इस विषय को देखना होतो पूर्व में कथित १५ वें सूत्र से लेकर १८ वे सूत्रतक के निबन्ध को देखना चाहिये यही बान “आलिंगपुक्खरेइ वा जाव णाणाबिहपंचवण्णेहि मणीहि तणेहिं उवसोभिया' के यावत् पद द्वारा प्रकट की गई है. इन मणियों का गन्ध एवं स्पर्श कैसा है? यदि यह बात जानना हो तो इसके लिये १८ वा मूत्र देखना चाहिये. इनमें क्रमशः इन विषयों અને વિદિશાઓમાં પ્રસરે છે તેવા જ શબ્દ તે તો તેમજ મણિઓને હોય છે. (भवेयारूवे सिया) मत! तो शुस २५ वगेरे व शण्४ तेभनी ५ डाय छ? (णो इणटे सम) है गौतम ! 20 म सुसमत न वाय. ટીકાથ–પૂર્વે વર્ણિત વર્ષના મધ્યભાગમાં અતીવ સમતલ રમણીય ભૂમિભાગે કહેવામાં આવ્યાં છે. એ ભૂમિભાગો કેવા છે તે તેના માટે આ પ્રમાણે વર્ણન કરવામાં मा छ- भूमिमा मासि यु४२ वा समतam छ. वगेरे. मा भाબતમાં કઈ જિજ્ઞાસુને વધારે જાણવાની ઈચ્છા હોય તે તેઓ એ આ સૂત્રના જ १५ थी १८ सुधीनां सूत्राने पांथी देवो नये. मे वात 'आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहि मणीहि तणेहि उवसोभिया' ना या प६ द्वारा પ્રકટ કરવામાં આવી છે. એ મણિઓને ગંધ કેવો હતો? સ્પર્શ કેવો હતો? એ વિષે જાણવાની ઈચ્છા રાખતા હોય તેઓએ ૧૮ મું અને ૧૯મું સૂત્ર જેવું જોઈએ. આ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy