SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०७ सुबोधिनी टीका सू. ६१ सूर्याभविमानवर्णनम् गणेहिं मणीहि य तणेहि य उबसोभिया, तेसि गं गंधो फासो णेयव्वो जहरूम। तेसिणंभंते तणाण य मणीण य पुत्वावरदाहिणुत्तरागएहि संदायं भंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घटि: खोभियाणं उदीरियाणं केरिसए सवे भवइ ? से जहानामए सीयाए वा संदमाणीएवा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स संपडागस्त सतोरणवरस्स सणंदिघोसस्स सखिणि हेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिजुत्तदारुयस्स सुसंपिणद्धचक मंडलधुरागरस कालायससुकयणेमिजंतकम्मरस आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छे सारहिसुसंपरिग्गहियस्त सरसयबत्तीसतोणपरिमंडियस्स सकंकडोवयंसगस्त सचावसरपहरणआवरणभरियजोधजुज्झसज्जस्त रायंगणंसि रायतेउरंसि वा रम्मंसि वा मणिकुहिमतलंसि अभिक्खणं अभिक्खणं अभिघडिज्जमाणस वा नियहिजमाणस्स वा ओराला मणोण्णा अणोहरा कण्णमण-निव्वुइकरा सत्वओ समंता अभिणिस्तवंति, भवेयारूवे सिया ? णो इणढे समटे। ॥ सू० ६३ ॥ .. . छाया-तेषां खलु वनषण्डानाम् अन्तः बहुसमरमणीयांभूमिभागाः प्रज्ञप्ताः स यथानामकः आलिङ्गपुष्कर . इति वा यावत् नानाविधपञ्चवर्णैः मणिभिश्च 'तेसि णं वनसंडाण अतो' इत्यादि । : सूत्रार्थ - (तेसि णं वनसंडाणं अंतो बहुसमरमणिजी) उन वनपण्डों के मध्यभाग में बहुसमरमणीय भूयिभाग कहे गये हैं। (ले जहानामए 'तेसि ण वनसंडाणं अतो' इत्यादि । ___ सूत्राथ-(तेसि ण वनसंडाग अंतो बहुसमरमणिज्जा) पते नषना भध्यमामा मसभरमणीय भूमिमागो वाय छ. (से जहा नामए आलिंगपु
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy