SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६१ सूर्याभविमानवर्णनम् च्छाया, हरिया हरियच्छाया, सीया सीयच्छाया, निद्धा निद्धच्छाया, वणकंडितडियच्छाया रस्मा महामेहनिकुरंबभूया।ते णं पायवा मूल मंतो वणखंडवण्णओ ॥ सू० ६१ ॥ ___ छाया-सूर्याभे खलु विमाने एकैकस्मिन् द्वारे अष्टशतं चक्रध्वजानाम् अष्टशतं २ मृगध्वजानाम् गरुडध्वजानां क्रोश्चध्वजानाम् छत्रध्वजानां ऋक्षध्वजानांशकुनिध्वजाना सिंहध्वजानाँ वृषभध्वजनाम्, अष्टशतं श्वेतानां चतुर्वि पाणानां नागवरकेतूनाम् । 'सूरियाभेण विमाणे' इत्यादि । मूर्थि-(मूरियाभेण विमाणे) मूर्याभ विमान में (एगमेगे दारे) एक २ द्वार में (अट्ठसयं चक्कज्झ याणं, अहमयं २ मिगज्झयाणं, गरुडज्झयाणं कुंचज्झयाण, छ-तेझयाणं रिच्छ ज्याण सउणिज्ज्ञ याग, सीहञ्झ याण उसभज्झयाण) १०८ एक सौ आठ चक्रध्वजाएं-चक्रानिध्वजाएं है, १०८ एक सौ आठे मृगध्वजाएँ-मृगाडितध्वजाए है १०८ एक सौ आठे गरुडध्वजाए-गरुडाङ्कितध्वनाए है, १०८ एक सौ आठे क्रौंचध्वनाए-कौंचनामक पक्षिविशेष से अंकित ध्वजाएं हैं, १०८ एक सौ आठ छत्रध्वजाए छत्राङ्कितध्वजाएं हैं, १०८ एक सौ आठ अक्षध्वनाएं-ऋछ-रीक्ष-नामक जंगली पशविशेष से अंकित ध्वजाए हैं, १०८ एक सौ आठ शकुनि-ध्वजाए पक्षि अंकित ध्वजाए हैं, १०८ एक सौ आठ सिंहध्वजाए सिंहातध्वनाए है, १०८ एक सौ आठ वृषभध्वजाए बलीवर्द के चिह्न से अकितध्वजाए .. 'मुग्यिाभेणं विमाणे' इत्यादि । सूत्राथ-(मरियाभेणं विमाणे) सूर्याभविभानभा ( एगमेगे दारे) ह ४२४ ४२पालमi (अट्ठसय चकज्झयाणं, अट्ठसय २ मिगज्झयाण गरुडज्झ. याण', कुंचज्झयाण' छत्तज्झयाणं. रिच्छज्झयाणं सउणिज्झयाण, सीहज्झयाण, उसमज्झयाग) १०८ ४ सी 218 A Lqorial. uis unt છે, ૧૦૮ એક સે આઠ મૃગધ્વજાઓ મૃગાંકિત દવાઓ છે. ૧૦૮ ગરુડધ્વજાઓ –ગરુડાંકિત વિજાઓ છે. ૧૦૮ કોંચધ્વજાઓ-કીચનામક પક્ષિ વિશેષથી અંકિત ધ્વજાઓ છે, ૧૦૮ એક સો આઠ છત્ર ધ્વજાઓ - છત્રાંતિ ધ્વજાઓ છે. ૧૦૮ એક સો આઠ ઋક્ષ ધ્વજાઓ–અક્ષ રીછ–નામે જંગલી પશુવિશેષથી અંક્તિ દવાઓ છે. ૧૦૮ એક સો આઠ શકુનિ ધ્વજાઓ પણિ અંકિત દવાઓ છે, ૧૦૮ એક સે આઠ સિંહધ્વજાઓ–સિંહાંકિત દવાઓ છે. ૧૦૮ એક સે આઠ વૃષભ દેવતાઓ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy