SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९.६ राजप्रश्रीयसूत्रे अट्टस सेयाणं चविसाणं नागवरकेऊणं, एवमेव सपुष्वावरेणं, सूरियाभे विमाणे एगमेगे दारे असीयअहियं के ऊसहसं भवइति मक्खायं, तेसि णं दाराणं एगमेगे दारे पण्यदि २ भोमा पण्णत्ता, तेसि णं भोमाणं भूमिभागा उल्होया व भाणियव्वा, तेसि णं भोमाणं च बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहा सणे पण्णत्त | सीहासणवण्णओ सपरिवारो अवसेसेसु भोमेसु पत्तेयं पन्तेयं भद्दासणा पण्णत्ता । तेसिणं दाराणं उत्तमागारा सोलसविहेहिं रयणेहि उवसोभिया, तं जहा - रयणेहिं जाव रिहिं । तेसि णं दाराणं उपिं अटूट्टु मंगलगा सज्झया जाव छत्ताइच्छत्ता । एवमेव सपुव्वावरेण सूरियाभे विमाणे चत्तारि दोरसहस्सा भवंति ति मक्खायें । सूरियाभस्त विमाणस्स चउद्दिसिं पंच पच जोयणसयाई अवाहाए चत्तारि वणसंडा पण्णत्ता, तं जहा- असोगवणे, सत्तवण्णवणे चपगवणे, चूयगवणे पुरत्थिमेण असोगवणे, दाहिणेण सत्तवववणे पञ्चत्थिमेण चपगवणे, उत्तरेणं चूयगवणे । ते ण वणसंडा साइरेगाई अद्धतेरसजोयणसय सहस्साई आयामेणा, पंच जोयणसयाई विक्खंभेण पत्तेयं पराय पागारपरिक्खित्ता किण्हा किण्होभासा, हरिया हरियो भासा, सीया सीयोमासा निद्धानिद्रोभासा तिव्वा तिव्वोभासा, किव्हा किण्हच्छाया, नीला नील म
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy