SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सुबोधिनो टीका. सू. ६० सूर्याभविमानवर्णनम् ३२१ ___टीका-'तेसि णं तोरणाणं पुरओ' इत्यादि-तेषां-पूर्वोक्तानां खलु तोरणानां पुरत:-अग्रतः द्वौ द्वौ आदर्शो-दर्पणौ प्रज्ञप्तौ। तोषां खलु आदर्शानाम् अयमेतद्रपः-अनुपद वक्ष्यमाणस्वरूपः वर्णावासः-वर्णनमार्गः प्रज्ञप्तः, तद्यथाप्षामादर्शानां प्रकण्ठकाः-पीठविशेषाः, तपनीयमयाः-स्वर्णविशेषमयाः, प्रज्ञप्ता इति परेणान्वयः। एवमग्रेऽपि, वैडूर्यमयाः-वैडूयमणिमयाः स्तम्भकाः-- मयानि बज्ररत्नमयानि, द्वाराङ्गाणि-द्वारावया नानामणिमयानि बलाक्षाणिकण्ठाभरणविशेपाः अङ्कमयानि-अङ्करत्नमयानि मण्डलानि-प्रतिविम्बस्थानानि काचस्थानीयानि, पुनम्ते दर्पणाः ? . कीदृशा इत्याह--अनवघर्पितनिर्मलयाअनवधर्पितेन-अवघर्षणाभावेन-विनाऽपि घर्षणं स्वभावात् या निर्मला स्वच्छा तया छायया-प्रभया समनुबद्धा-संयुक्ताः, तथा चन्द्रमण्डलप्रतिनिकाशाःवृत्तोज्वलत्वेन चन्द्रमण्डलतुल्या, तथा-महान्तो महान्त:-अतिमहान्तः, किय. त्परिमितातिमहान्तः? इत्यत्राह-अर्धकायसमानाः-शरीरार्धप्रमाणाः प्रज्ञप्ता श्रमणा ऽऽयुष्मन् !-शिष्यसंबोधनमिदम् । तेषां खलु तोरणाला पुरतो है व वज्रनाभस्थाले वज्ररत्ननटितमध्यभागयुक्तौ-पात्रविशेषौ, प्रज्ञप्ते, तानि स्थोलानि च अच्छत्रिश्छटितशालितण्डुलन खसंदष्टमतिपर्णानि अच्छा:-विशुद्धस्फटिकवत् निर्मलाः, ते च त्रिश्छटिताः-चारवंय शोधिताश्च ते नग्वसंदष्टा:-नर्सवितुषीकृताश्च ते शालितण्डुलाःधान्यविशेषसम्बन्धितण्डुलाः तैः प्रतिपूर्णानि तथा, इव-ताशतण्डुलपरिपूर्णपात्रवत् वज्रनाभथालानि तिष्ठन्तिसन्ति, अतेतण्डुलविशेषणस्य नखसंदष्टस्य पूर्वप्रयोगयोग्यत्वेऽपि परनिपातः प्राकृतत्वात्, पुनः कीदृशानि तानि सर्वेनाम्वूनदमयानि-सर्वात्मना-जाम्बूनदाभिधस्वर्णविशेपमयानि, यावत्-यावत्पदेन टीकार्थ इसका मूलार्थ के जैसा ही है परन्तु जहां २ विशेषता है वह इस प्रकार से है-आदर्शों के प्रकण्ठक से तात्पर्य पीठ(आसन) विशेष है, मण्डल शब्द से यहां प्रतिविम्ब स्थान लिया गया है और वह दर्पणरूप है। 'समणाउसो' यह पद शिष्य के संम्बधन के लिये कहा गया हैं। 'सव्यजंबूणयमया जाव' में जाव यावत् पद आया है उससे ટીકાઈ– આ સૂત્રનો ટકાથે મૂલાર્થ જેવો જ છે. પણ જ્યાં જ્યાં કંઈક સમજવા જેવી સવિશેષ વસ્તુ જણાઈ આવી છે તેનું સ્પષ્ટકરણ અહીં કરીએ છીએ આદશ (દર્પણે) ના પ્રકંઠથી અહીં પીઠ (આસન) વિશેષ સમજવું. મંડળ શબ્દ मह प्रतिमा स्थान भाट प्रयुत थयेटा रे मने ते पान ३५ छ. ('समगाउसो) २॥ पह शिभ्यना समाधन माटे प्रयुक्त थयेर छ. 'सचजबूणयम या जाद'
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy