SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका. सू. ५९ सूर्याभविमानधनम् नागदन्तौ पज्ञप्ती, ते कीदृशा ? इत्यपेक्षायामाह-यथाऽधायेन प्रकारेण षट्पचाशत्तममूत्रेऽभिहिताः, तेन प्रकारेणात्रापि ग्राह्याः, तेषु नागदन्तेषु दामानि पन्चवर्णानि सन्तीति तेऽपि तद्वगनीया इत्याह-यावद्दामानि-दाम वर्णनप. येन्तमत्र संग्राह्यम् तदर्थश्च ५६ पटपञ्चाशत्तममूत्रतो विज्ञेयः । तेषां खलु तोरणानां पुरतः द्वौ द्वौ हयसङ्घाटौ द्वौ द्वौ अश्वयुग्मे एवं नरकिन्नरकिंपुरुषमहोरगगन्धर्वषभसंघाटो वाच्यौ। कीदृशा एते संघाटा? इत्याह'सबरयणामया' इत्यादि, सर्वरत्नमयाः अच्छाः यावत्पदेन-सण्हे-लक्ष्णाः घृष्टाः, मुटाः नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, समरीचकाः, सोद्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः इत्येषां सङ्गो बोध्यः, तथा एषां व्याख्यायां चदुर्दशमूत्र व्याख्यायां गता। एवम्-अनेनप्रकारेण द्वाद पती-श्रेणी, तथा- द्वे द्वे वीथी-वीथिके, यथा-वे द्वेमिथुने-स्त्रीपुंसयुग्मे पज्ञप्ते। नागदन्त-खुटियां कही गई हैं उनका वर्णन ५६ वें भूत्र में जैसो किया है. वैग ही यहां पर भी जानना चाहिये. इन नागदन्तों के ऊपर जो पांचवर्णों की मालाएं कही गई हैं। सो इनका भी कथन पहिले ५६ वे सूत्र में किया गया है. उसी तरह का वह यहां पर भी करना चाहिये यही वात यहां पर 'जाव दामा' इस पद द्वारा प्रकट किया गया है. तात्पर्य कहने का यह है कि यह सब वर्णन ५६ वें सूत्र में किया गया है. अतः वहां से ही यह जानने योग्य है. बाकी के और सब पदो का अर्थ मलार्थ के जैसा ही है. 'सव्व रयणामया अच्छा जाव' में जो यह यावद ' पद आया है उससे यह 'श्लक्ष्णाः, श्लक्षणाः, घृष्टाः, मृष्टाः, नीरजसः निर्मला:, निष्पकाः, निष्कंकटच्छायाः, सप्रभाः, समरीचिकाः, सोद्योता, पासादीयाः, दर्शनीयाः. अभिरूपाः' पाठ संगृहीत हुश्रा है। सो इस पाठ के पदों की तथा प्रतिरूप इस पद की व्याख्या चौदहवें मूत्र में की जा માળાઓ કહેવાય છે. તેમનું વર્ણન પણ ૫૬ માં સૂત્રમાં કરાએલા વર્ણન પ્રમાણે 1 मही ५Y समानणे. 'जावदामा' ५६ ५३ २४ बात स्पष्ट ४२वाभी આવી છે. તાત્પર્ય આ પ્રમાણે છે કે આ બધું વર્ણન ૫૬ માં . સૂત્રમાં કરવામાં આવ્યું છે. તેથી બધા પાઠકેએ ત્યાંથી જ જાણી લેવું જોઈએ. બાકી રહેલા બધા पहाना पथ भूदार्थ प्रभारी व समन्वो. 'सचरयणामया अच्छा जावा' भारे यावत् ५६ छ तेथी मा 'लक्ष्णाः, लक्ष्णाः, धृप्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पंकाः, निष्कंकटच्छायाः, मपभाः, समरीचकाः, सोद्योता. प्रासादीयाः, दर्शनीयाः, अभिरूपाः' 8 सहीत थयेछ. 8न पहानी तभर 'प्रतिरूप' पहनी व्याभ्य१४ मां सूत्रमा ४२वामा भावी छ. 'दो दो प
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy