SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७६ राजप्रश्नीयस्त्रे नर-सकर-विहग-व्यालक-किन्नर-सम-शरम-चसर-कुञ्जर-वनलता-पालना -भक्तिचित्राः स्तम्भोद्गतवर--वेदिकापरिगताभिरामाः, विद्याधरयमल युगल यत्र युक्तइन अत्रिः सहस्रमालनीयाः रूपकमालनीयाः रूपकसहस्सकलिताः भासमानाः कामास्यमानाःचक्षुर्लोकनश्लेपाः सुख स्पर्शाः सश्रीकरूपाः घण्टालिचलितमधुरमनोहर स्वराः शुभाः कान्ताः दर्शनीयाः निपुणोपचितदेदीप्यमानमणिरत्नघण्टाजालपरि क्षिप्ताः योजनशतसहस्सविस्तीर्णाः दिव्या: प्रासादीयाः दर्शनीयाः अभिरूपाः, मतिरूपाः, तेषां तोरणानामुपरि बहूनि च्छन्नातिच्छत्राणि, पनाकातिपताका: घण्टायुगलानि, नलिनहस्तका. उत्पलहस्तकाः, इत्येषां सहः, तथा-पद्महस्तकाः, एपी व्याख्या औषपातिकमुत्रे मत्कृतायां पीयूपचर्पिणीटकायामवलोकनीया, विविधतान्तरेत्यादिपदानां व्याख्याअत्रत्य त्रयोदशत्रतोऽत्र सेया। तेपा बन्दु नोरणांना प्रत्येकम्-एकैकस्य पुरतः-अग्रतः, द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताः कीदृश्यइत्यपेक्षायामाह-यथाऽध: सप्तपञ्चाशत्तसमूत्र वर्णिताः, तथैव-तेनैव-प्रकारेणात्राणि वणेनीयाः, तेषां खलु तोरणानां पुरतः हौ छौ यहां यावत् पद से 'विविधमुक्तान्तरारूपोएचित्ता विविध तारा पोपचिता' से लेकर 'उत्पलहस्तकाः' तक के १३ वें मत्रोक्त पदों का संग्रह हुआ है सो इन सुक्तान्तरादि पदो की तथा पद्म हस्तक की टीका वहीं पर की गई है. तथा इन पदों से अतिरिक्त और जो पद इस पाठ में. आये हैं उन पदों की टीका औपपातिक मुत्र पर जो पीयूपवर्षिणी दीका मेरे द्वारा लिखी गई है वहां पर की गई है सो वहां से जानना चाहिये । इसी प्रकार से उन तोरणों में से प्रत्येक तोरण के आगे दो २ शामजिकाएँ (पुत्तलिकाएं) कही गई हैं-इन शालभंजिकाओं के विषय का वर्णन जैमा ५७ वें सत्र में किया गया है. वैसा ही वर्णन यहां पर भी इनका करना चाहिये. तथा इन तोरणों के आगे जो दो थी भांडीने 'उत्पलहस्तकाः' सुधीना १3 मा सूत्रात पहानी सड थयो छ. આ મુકતાન્તર વગેરે પદોની તેમજ પદ્મહસ્તક પદની ટીકા ત્યાં જ કરવામાં આવી છે. તથા આ પદે સિવાયના જે પદ આ પાઠમાં આવ્યાં છે તે બધાંની ટીકા મેં પપાતિક સૂત્રની પીયૂર્ષિણી ટીકામાં કરી છે. તે સર્વ જિજ્ઞાસુઓ ત્યાંથી જાણી શકે છે. આ પ્રમાણે તે તેરણામાંથી દરેકે દરેક તેરણની સામે બબ્બે શાલભંજિકાઓ (પૂતળીઓ) હોય છે આ શાલભંજિકાઓ વિષેનું વર્ણન ૫૭ માં સૂત્રમાં કરવામાં આવેલ વર્ણન પ્રમાણે જ સમજવું જોઈએ તેમજ ખીંટીઓ ઉપર જે પાંચવર્ણોની
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy