SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३७३ मुबोधिनी टीका. सू. ५८ सूर्याभविमानवर्णनम थर्धभागविभक्तचन्द्राकारान्यस्यन्ते, तैचित्रा:-अद्भुताः, नानाकार विचित्रधित्रचित्रणचमत्कृताः, तथा-नानामणिदामालङ्कृताः-अनेकजातीयमणिमालाशो भिताः, अन्तर्बहिश्च-आभ्यन्तरे वा बाह्ये भागे-तदवच्छेदेन ते प्रासादावतसकाः लक्ष्णा:-चिक्कणपुद्गलस्कन्धनिर्मिताः तथा-तपनीयवालुकाप्रस्तटा:-- म्वर्णमयबालुकाप्रस्तयुक्ताः. तथा-सुखस्पर्शाः-सुखदस्पर्शयुक्ताः, तथा-लश्रीकरूपा:-शोभायुक्ताकारसम्पन्नाः, प्रासादीयाः-दृश्यदर्शनकारिणां चित्तप्रसा. दकाः, दर्शनीया:-अवलोकनीयाः, अभिरूपाः, इति प्राग्वत् यावद् दामानिइत आरभ्य दामवर्णनपर्यन्तं बोध्यम्, तथा च-प्रासादावतंसकानामान्तभूमि वर्णनम्, उपर्युल्लोकवर्णनम्, सिंहासनवर्णनम्, तदुपरि विजयदृष्यवर्णनम् बनाङ्कुशवर्णनम्, मुक्तादामवर्णनं च यथा यानविमानप्रकरणे कृतं तथाऽत्राधि बोध्यम् । एतत्सर्व विंशतितमैकविंशतितमयोः सूत्रयोरवलोकनीयम्। तथाप्रकण्ठेकानां-पीठविशेषाणामुपरि ध्वजाः-पताकाः, छत्रातिच्छत्राणि-छत्रोपर्यंपरिच्छत्राणि च यानविमानप्रकरणवद् अत्र वर्णनीयानि !! मू० ५८ ॥ रखे हुए हैं। तथा शोभा के निमित्त द्वार आदि पर अर्द्धचद्र के आकार .. भी बने हुए हैं। जाब दाम' पद से यहां यह सूचित किया गया . है कि जैसा यानविमान के वर्णन प्रकरण में अन्तभूमि का वर्णन, उपयु ल्लोक का वर्णन, सिंहासन का वर्णन इसके ऊपर विजयदृष्य का वर्णन, बज्राङ्कुश का वर्णन, और मुक्तादाम का वर्णन किया गया है उसी प्रकार से यहां पर भी इन सब का वर्णन करना चाहिये. यह सब वर्णन २० वे और २१ मूत्र में किया गया है । तथा प्रकण्ठकों की ध्वनाओं का पताकाओं का छत्रातिछत्रों का वर्णन भी यानविमान वर्णन करण की तरह से ही यहां जानना चाहिये । मु० ५८॥ ७५२ २१ यन्द्रना २ पा सता 'जाव दाम' ५४थी मही ये पात सुस्थित કરવામાં આવી છે કે જેમ ચાનવિમાનના વર્ણન પ્રકરણમાં અન્તભૂમિનુ વર્ણન, ઉ+ લેકનું વર્ણન, સિંહાસનનું વર્ણન, તેની ઉપર વિજ્ય દુષ્યનું વર્ણન, વર્જકુશનું વર્ણન અને મુક્તાદામનું વર્ણન કરવામાં આવ્યું છે તેમજ અહીં પણ આ બધાનું વર્ણન સમજવું જોઈએ. આ બધું વર્ણન ૨૦ માં અને ૨૧ મા સૂત્રમાં કરવામાં આવ્યું છે. તેમજ પ્રકંટકની ધ્વજાઓનું પતાકાઓનું છત્રાતિનું વર્ણન પ્રકરણની જેમજ અહીં જાણી લેવું જોઈએ. એ સૂત્ર ૫૮ ,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy