SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ २७० राजप्रश्नीयसत्र कृतास्तथा, तथा-तुङ्गाः-उच्छ्रिताः अर्धतृतीययोजनशतप्रमाणोचतायुक्तत्यात, अत एव गगननलम्-आकाशमण्डलम् अनुलिखच्छिावरा:-स्पृशदग्रभागाः, तथाजालान्तररत्नपञ्जरोन्मीलिता इव-जालानि (गवाक्षा:) जालकानि तेषामन्तरेषुमध्येषु विलक्षणशोभार्थानि यानि रत्नानि-चैड्यादीनि तानि सन्त्येषु ते जाला. न्तररत्नाः, मुत्रे लुप्तविभक्तिकं पदं प्राकृतत्वात्, तथा-पञ्जरोन्मीलिता इ%3D पञ्जराद उन्मीलिता:-सम्प्रत्येव निःसरिता इव अतिचाक्यचिक्ययुक्तत्वात अयं भावा-यथा मञ्जूषायां स्थापितं किमपि वस्तु तत्क्षणनिस्तारितं सदभङ्गाङ्गच्छवित्वान्नितान्तं शोभते तथा तेऽपि प्रासादावतंसका इति । तथामणिकनकस्तूपिकाका:-मणिसुवर्णाभयमयशिखरयुक्तोः, तथा-विकसितशनपत्रपुण्डरीकरत्नार्द्धचन्द्रचित्राः-विकसितानि-प्रफुल्लानि यानि शतपत्रपुण्डरोकाणिशतपत्राणि कमलानि, पुण्डरीकाणि-श्वेतकमलानि चेत्युभयानि द्वारादौ शोभार्थ प्रतिकृतित्वेन तिष्ठन्ति, तानि, तथा-तिलकरत्नानि-मस्तकन्यस्तविन्दु विशेषाः, भित्त्यादिषु तानि शोभार्थ न्यस्यन्ते, तथा-अर्धचन्द्रा:-द्वारादी शोभा होते हैं वे छत्रातिच्छत्र शब्द से कहे गये हैं। तथा 'जालान्तर रत्नपंजरोन्मीलिता इव' पद से यह प्रकट किया गया है कि इन प्रत्येक प्रासादावतंसको की गवाक्षों में विलक्षण शोभा के निमित्त वैडूर्य आदि रत्न खचित किये गये हैं। इन रत्नों की चाकचिक्य से युक्त हुए ये प्रासादावतंसक ऐसे ज्ञात होते हैं कि मानों ये अभी ही पंजर से बाहर निकाले गये है। जैसे-म'जुषा में रखी हुई कोई वस्तु अभङ्गाङ्गछवि वाली बनी रहने के कारण निकलने पर नवीन सी प्रतीत होती है- उसी प्रकार से ये भी ऐसे ही प्रतीत होते हैं । तिलकरत्न मस्तकन्यस्तविन्दुविशेप-जो की शोभा के निमित्त भी- आदि पद रखे जाते हैं वहां पर યંતી પતાકા શબ્દનો પ્રયોગ કરવામાં આવે છે. અને છત્રોની ઉપર જે બીજા છત્રો हाय छ ते छत्रातिछत्र वाय छ. तर 'जालान्तररत्नपंजरोन्मीलिता इव' પદથી એ વાત સ્પષ્ટ કરવામાં આવી છે કે આ દરેકે દરેક પ્રાસાદાવતંકના ગવાહોમ અભુત શેભાની વૃદ્ધિ માટે વિર્ય વગેરે રત્ન જડેલાં છે. આ રત્નની ચમકથી આ બધા પ્રાસાદાવત કે એવા લાગે છે કે જાણે હમણાં જ પાંજરાથી બહાર કહાડવામાં આવ્યા છે. જેમ પેટીમાં મૂકેલી કઈ વસ્તુ અભ, શભા સંપન્ન રહે વથી જ્યારે બહાર કાઢવામાં આવે છે ત્યારે નવી જેવી જ લાગે છે–તેમજ આ બધા પણ એવા જ લાગતા હતા. તિલકરત્નમરતકન્યસ્ત વિ—વિશેષકે જે, શોભા માટે ભીંત વગેરે પર મૂકવામાં આવે ત્યાં મૂકેલા હતા તેમજ શોભા માટે દરવાજા વગેરે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy