SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे रक्ताऽपाना:-रक्तनेत्रान्तभागयुक्ताः, तथा-असित केश्य:-कृष्णवर्णकेशयुक्ताः, एतदेवसविशेषमाड-मृदुविशद प्रशास्तलक्षणसंवेल्लताग्रशिरोजा:-मृदयः-कोमला: विशदाः-निर्मलाः प्रशस्तलक्षणा:-परम्परश्लेषणरूपशोभनलक्षणोपेताः मंवेल्लितायाः-संवेप्टिनाग्रभागकाः शिरोजा:-केशा : यासा तास्तथा, तथाईषद-किञ्चित् अशोकवरपादपममुस्थिताः-अशोकवरपादपात-अशोकाभिधानो. त्तमक्षात् समुत्थिता:-समुद्गता उत्पन्ना इव, नधा-वामहस्त गृहीताग्रशाला:वामहस्तभृताशोकक्षाग्रशाग्वाः, नथा-ईपदक्षिकटाक्षचेष्टिते-ईपर्ध-किञ्चिधं अति-नेत्रं यत्र य ईपदर्धाक्षा' तादृशाः कटाक्षाः लियंगक्षिप्रक्षेपाः, तपः चेष्टितैः चेष्टाभिः कृमयन्त्य इत्र-देवानां मनांसि परिपीडअन्त्य इव चक्षुलो. करणलेः-नेत्रावलोकनमंश्लेपणः च अन्योऽन्य-परम्परम् विद्यन्न्य इव-- खेदं प्राप्नुवन्त्य इव पृथिवीपरिणामाः-पृथ्वीपरिणामम्वरूपाः शाश्वतमानित्यताम् उपगता:-प्राप्ता विमानवन्निन्या इति भावः नथा-चन्द्राऽऽनना:चन्द्रमुख्यः, नथा-चन्द्रविलासिन्या-चन्द्रवहिलासशीलाः, तथा चन्द्रार्थसमललाटा:-अर्धविभक्तचन्द्रतुल्पललाटसम्पन्नाः, नथा-चन्द्राधिकसौम्यदर्शना:चन्द्रतोऽपि अधिकाढाद दर्शनवत्यः उल्का ईव-तेजः पुञ्जा इवउद्घोतमाना:प्रकाशमानाः, तथा-विद्युद्घनमरीचिमूर्यदीप्यमानतेजोऽधिकतरसन्निकाशाःविद्युतः-विद्युत्मम्बन्धिन्या याः घनाबहुलतराः-मरीचयः किरणसमूहास्तेभ्यः, तथा-सूर्यस्य दीप्यमानं स्फुरत् यत्तेजश्वेत्युभयस्माद् अधिकतरः विशिष्टतरः सन्निकाशःप्रकाशो यामां तास्तथा, तथा-शृङ्गारागारचारवेपा:-शङ्गारस्यागारं-गृह-- सिव चास-सुन्दरी वेपो यासा तास्तथा तथा-प्रासादीयाः, यावत्-यावत्प देन-दर्शनीयाः अभिरूपाः, पतिरूपाः' इतिपदानां सङ्ग्रहो बोध्याएपां व्याख्या गता। एतादृश्यः शालभञ्जिकास्तिष्ठन्ति-सन्तीत्यर्थः ।। मु० ५६ ॥ . मूलम्-तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस जालकडगपरिवाडीओ पप्णत्तो, तेणं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा। तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलससोलस घंटापरिवाडीओ पपणत्ता,तासि गं घंटाणं इमेयारूवे वणा२. वासे पण्णत्ते, तंजहा-जंबूणयामईओघंटाओ, वयरामईओ लालाओ,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy