SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ राजप्रश्रीयस् २३ नृणं सव्वदरिसीणं सिवमय लमरुयमणं तमक्खयमव्वावाहमपुणरा वित्तं सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोत्थुणं समणस्स भगवओ महावीरस्स अइगरस्स जाव संपाविकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्ere serयं तिकटु वंदइ नमसइ वंदित्ता नमसित्ता सीहासणवगए पुत्राभिहंसणसणे ॥ सू० ३ ॥ छाया - तत्र खलु श्रमणं भगवन्तं महावीरं जम्बू द्वीपे द्वीपे भारते वर्षे आमलकल्पायाः नगर्याः वहि: आम्रशालवने चैत्ये यथाप्रतिरूपम् अवग्रहम् अगृह्य संयमेन तपसा आत्मानं भावयमानं पश्यति, दृष्ट्वा हृष्ट तुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशविसर्पददयः विकसितवर कमलनयनवदनः कर रहा था ।सु. २|| 'तत्थ णं इत्यादि । सूत्रार्थ - - (तत्थ णं समणं भगवं महावीरं जंबुद्दीचे दीवे भारहे वासे) उस समय उसने श्रमण भगवान् महावीर को उस जंबूद्वीप नामके द्वीप में भरतक्षेत्र में (आमलकप्पाए नयरीए बहिया अंवसालवणे चेड़ए अहापडिरूव उग्गह उग्गिहित्ता संजमेणं तवसा अध्वाणं भावेमाणे पासइ) आमलकल्ला नगरी के बाहर आम्रशाल बन में यथा मतिरूप (यथाकल्प ) अवग्रह - ( वनपाल की आज्ञा ) को लेकर संयम एवं तप से आत्मा को भावित करते हुए देखा (पास्त्तिा तुचित्तमादिए, पीहमणे, परमसोमणस्सिए, हरिसवसविसयमाणहिय ?) देखकर वह हृष्टतुष्ट - अत्यन्त संतुष्ट हुआ, आनन्द से युक्त चित्तवाला हुआ, मन में बडी मीति लगी, इसका मन प्रसन्नता से ओतप्रोत हुआ हृदय 'तत्थणं' इत्यादि । सूत्रार्थ - (तत्थणं समण भगवं महावीर जंबुद्दीवे दीवे भारहे वासे. તે સમયે તેણે શ્રમણ ભગવાન મહાવીરને તે જમૃદ્ધીપ નામના દ્વીપમાં ભરતક્ષેત્રમાં (आमलकप्पाए नगरीए बहिया अंबसालवणे चेहए अहापडिरूवं उग्गहं उग्गिहिता संजमेण वा अप्पा भावेमाणे पासइ) सामसङ्ख्या नगरीनी गहार भाभ्रशासवनभां यथा प्रति३ (यथाकल्प) अवग्रह - (वनपासनी आज्ञा ने सहने संयम अने तथ्थी आत्माने लवित १२तो लेया (पासित्ता हट्ठचित्तमाणं दिए पोमणे, परमसोमणस्सिए, हरिससिप्पमाणहियए) लेने ते हृष्टतुष्ट गोटसे भूणन સંતુષ્ટ થયા, આનતિ થયા, તેના હૃદયમાં પ્રેમ ઉત્પન્ન થયા, તેનું મન પ્રસન્નતાથી
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy