SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी रीका. सू. ५३ सूर्याभेण नाट्यविधिप्रदर्शनम् २९१ तथा-वाचत्वारिंशत्तमं-त्रिचत्वारिंशत्तमं च सूत्रं चतुश्चत्वारिंशत्तमस्थं यावत् दिव्यं देवरमणं प्रवृत्तं चापि अभवत्-अभादित्यन्त पदजातं भणितव्यं-पठनीयम् तद्व्याख्या चोक्तमूत्रतोऽसेया । ____तन:-तदनन्तरं ग्वलु ते देवकुमाराश्च देवकुमार्यश्च श्रमणस्य भगवतो महावीरस्य गौतमादि श्रमणानां पुरतः निर्ग्रन्थानां पुरतः आवर्त १ प्रत्यावी २श्रेणि३-प्रश्रेणि४- स्वस्तिक'५-सौवस्तिक.६--पुष्प७-माणवक८-वर्धमानक९मत्स्याण्डक मकराण्डक१०-जार ११-मार १२-पुष्पावलि१३-पद्मपत्र १४-सागर. तरङ्ग१५-चासन्तीलता१६-पद्मलता१७-भक्तिचित्रम् एतद्विवरणं पञ्चदशत्रतोऽ. वसे यम्-एतादृशं नाम-प्रसिद्ध द्वितीयं नाटयविधिम् उपदर्शयन्ति २। 'एवं चे' इत्यादि पूर्वोक पाठ के अनुमार जो कि ४१ वे सूत्र में एवं ४२ वे मूत्र में तथा ४४ वे सूत्र में 'यावर दिव्य देशरमणं प्रन चापि अभ. वत् ' यहां तक कहा गया है सब काम किया ऐसा वह सब पाठ यहां भी कहना चाहिये, इस सब पाठ को व्याख्या उन २ मुत्रों में कही जा चुकी है--सो वहीं से इसे समझना चाहिये। इसके बाद उन देवकुमारों एवं देवकुमारिकाओं ने श्रमण भगवान महावीर एवं गौतमादि श्रमग निग्रन्थों के समक्ष इस द्वितीय नाटकविधि का प्रदर्शन किया. इसमें उन्होंने पावत् १, प्रत्यावर्त २, श्रेणि ३, प्रश्रणि ४, स्वस्तिक ५, मौवस्तिक ६. पुष्यमाणक ७, वर्धनानक ८, मत्स्याण्डक ९. मकगण्डक १०, जार ११, मार, १२, पुष्पा पलि १३, पद्मलना १४, सागरतरंग १५, वासन्तीलता १६, और पद्मलता, १७, इनकी रचना की १५ वें मूत्र में इनका विवरण किया है, इनको रचना सूत्रमा भने ४३ मा ४४ मां सूत्रमा ' यावत् दिव्यं देवरमण प्रवृत्त પાપ ગમતુ અહીં સુધી કહેવામાં આવ્યું છે-બધું કામ કર્યું આ જાતનો સ પૂર્ણ પાઠ અહીં પણ સમજેવો જોઈએ. આ બધાં પાઠની વ્યાખ્યા તે સૂત્રોમાં કહેવામાં આવી છે તો ત્યાંથી જિજ્ઞાસુઓએ જાણી લેવી જોઈએ. ત્યાર પછી તે દેવકુમાર તેમજ દેવકુમારિકાઓએ શ્રમણ ભગવાન મહાવીર અને ગૌતમ વગેરે શ્રમણ નિગ્રંથની સામે આ બીજી નાટ્યવિધિનું પ્રદર્શન કર્યું मामा तगारमावत १, प्रत्यायत्त २, अणि 3, प्रणि ४. स्वत५, सौ વસ્તિક ૬, પુષમાણવક ૭, વર્ધમાનક, ૮ મસ્યાંક ૯, મકરાંડ, ૧૦ જાર ૧૧, માર ૧૨. પુષ્પાવલિ ૧૩, પદ્મલતા ૧૪, સાગર તરંગ ૧૫; વાસંતીલતા ૧૬, અને પલતા ૧૭, આ બધાની રચના કરી. ૧૫ માં સૂત્રમાં આ સર્વેનું વર્ણન કરવામાં
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy