SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ %3DS सुघोधिनो टीका. सू. ३५ सूर्याभस्य समुद्घातकरणम् हो बोध्याः, तथा च-नानामणिकनकरत्नविमलमहार्हनिपुणोंपचितदेदीप्यमानविरचितमहाभरण कटकटितवरभूपणोज्ज्वल पीवरम् इति प्रलम्बम् एपा व्याख्याऽनन्तरोक्तमन्त्रादवगन्तव्या वामं भुजं प्रसारयति । ततः-प्रसारितादामभुजात् खलु सदृशीनां-समानाकारसम्पन्नानां सहक्त्वचां-सदृशवर्णयुक्तत्व सम्पन्नानाम्, सहरवयमां-समानवयः सम्पन्नानाम् सदृशलावण्य रूपयौवनगुणोपपेतानां-समान लावण्याकृतितारुण्य-दाक्षिण्यप्रभृतिगुणसम्पन्नानाम्य, एका भरणवसनगृहीतनिर्योगानाम्-धारितसमानभूषण वस्त्रनाटयोपकरणानाम्, द्विधान :'द्वयोः पार्श्वयोः संवेल्लितानन्यस्तानां-धारितसंवेष्टितानोत्तरीयणाम् आविद्धति-. . लकाऽऽमेलानां-धारिततिलकशिखराणाम्, पिनौवेयककन्चुकानां-धारितग्रीवाभरणकन्चुकाना नानामणिरत्नभूषणविरचिताङ्गप्रत्यङ्गानां-बहुविधमणिरत्नयुक्तभूषणशोभिताङ्गोपाङ्गानाम्, चन्द्राऽऽननानां-चन्द्रमुखीनाम्, चन्द्राद्ध समललाटानाम् अर्द्ध विभक्त चन्द्रसमान ललाटयुक्तानाम्, चन्द्राधिकसौम्यदर्शनानाम्चन्द्रतोऽप्यधिकालादकदर्शनवतीनाम् । उल्कानामिव उद्योतमानानाम्-प्रका शमानानाम् ,शृङ्गारागारचारुवेषाणां-शृङ्गाराणामगाराणि- गृहाणि-शृङ्गारसम्पन्नाः ताश्च तोः चारुवेषा-मुन्दरवेषसम्पन्नास्तासाम्, तथा-हसितभणितस्थितवि. लाससललितसलापनिपुणयुक्तोपचारकुशलानाम्-हसितं-हसनं, भणित-भाषण स्थित-स्थितिः विलास:-क्रीडनम्, सललितसंलापः लीलासहितपरस्पर भाषणम, निपुणयुक्तोपचार:-पटुपुरुषयोग्यरचना एषु कुशलांना-चतुराणाम. तथा-गृहीती. जसां-घृतशारीरिकसामर्थ्यानाम्, तथा-नाटयसज्जाना-नृत्यतत्पराणाम्, एता. शीनां देवकुमारिकानाम्, अष्टशतम्-अष्टाधिकशतं निर्गच्छति-यूर्याभदेवस्य वामभुनाद् निःसरति ।। मू० ३५ ॥ शारीरिक सामर्थ्य को धारण करनेवाली, एवं नाटक करने में तत्पर बनी हुई - ऐसी १०८ देवकुमारिकाएँ निकली. ॥ ३५ ॥ । इस मूत्र का टीझार्थ इस मूलार्थ के जैसा ही है सिर्फ यहां णाणामणि' के जाब पद से नानामणि इस पूर्वोक्त पाठ से लेकर 'पीवर' तक का पाठ संग्रह किया गया है ।म० ३५॥ પરસ્પર વાર્તાલાપમાં, તેમજ ચતુર પુરુષ ગ્ય રચનામાં , અતીવ કુશળ શારીરિક સામર્થ્યને ધારણ કરનારી અને નાટક કરવામાં તત્પર બનેલી એવી ૧૦૮ દેવ કુમારિકાઓ પ્રકટ થઈ या सूत्रन टमर्थ भूल स्मथ को छत ही 'णाणामणि 'ना यावत् पहथी 'नानामणि' मा पूर्वजित पाथी भांडअन 'पीवर' सुधीन पानी संग्रह થયું છે. પૂર્વોકત પાઠને અર્થ ૩૪ સૂત્રમાં કરવામાં આવ્યું છે. આ સૂ૩૫ ૧
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy