SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५७ सुवोधनी रीका. सू. ३४ सूर्याभस्य समुद्घातकरणम् कीदृशं भुजम् ? इत्यपेक्षायामाह-मानामणिकनकरत्नविमल.म.हाईनिपुणोपचित्तदेदीप्यमानविरचितमहाऽऽभरण पटकटितवरभूषण जावलं.-- नाना---अनेक विधानि यानि मणि कनकरत्नानि-तत्र-मणयः चन्द्रकान्तप्रभृतयः, काकानिसुवर्णानि, रत्नानि-कतनादीनि च-तथा-विमलानि-निमेलानि तथा-महाहोणि-महान्तं-भाग्यशालिनमुपभोक्तारमर्हन्ति-तयोग्यानि भवन्तीति तथा, यद्वा-उत्सवमन्तिीति तथा, तथा-निपुणोपचितानि-निपुण यथास्यात्तथोपचितानि-परिकर्मितानि देदीप्यमानानि-अतिस्फुरन्ति च विरचितानि-शिल्पिकृतानि यानि महाऽऽभरणानि-बहुमूल्यानि विशिष्टानि भूषणानि तथाकटकत्रुटितवरभूषणानि-तत्र-कटकानि-करमूलभूषणविशेषाः, त्रुटितानिबाहुभूषणविशेषाः, तद्रूपाणि वरभूषणानि त नामणिकनकरत्नादिभिरुज्ज्वलम्-. भासुरम्, तथा-धीवर-पुष्टम् प्रलम्ब-दीर्घ दक्षिणं भुज-बाहुं प्रसारयतिविस्तारयति । ततः-तस्माद् दक्षिणभुजात् खलु देवकुमाराणामष्टशतम्-अष्टोत्त रशत निर्गच्छति-निःसरति, कीदृशानां देवकुमाराणाम् ? इत्याह-मशानां -समानाऽऽकारसम्पन्नानाम्, तत्राऽऽकारेण कस्यचित् समानोऽपि वर्णेन वैठने के बाद उस मूर्याभदेवने नाटयविधि के आरंभ में अपनी दक्षिण भुना को फैलाया यह उसकी भुजा अनेक प्रकार के चन्द्रकांत आदि मणियों से, सुवर्णों से एवं कर्केतन आदि रत्नों से, तथा निर्मल एवं भारयशाली उपभोक्ता के योग्य अथवा उत्सव के ममय योग्य, बहुत अच्छी तरह से साफ किये हुए अतएव-चमकने वाले ऐसे बहुमूल्य आभरणों से तथा करमूलभूपणरूप कटको से एवं बाहुभूपणरूप त्रुटितों से इस प्रकार नानामगिकनकरत्नादिकों से उज्वल. थी-चमचमा रही थी. पीवर-पुष्ट थी, और दीर्घ-लम्बी थी. इस प्रसारित दक्षिण भुज से १०८ देवकुमार प्रकट हुए. ये देवकुमार सदृश-समान आकार सप्पन्न थे, आकार કર્કતન વગેરે રત્નોથી તેમજ નિર્મળ અને ભાગ્યશાળી ઉપભોકતા ગ્ય અથવા તો ઉત્સવના અવસર માટે યોગ્ય, બહુ જ સરસ રીતે સ્વચ્છ બનાવેલા એટલા માટે ચમકતા એવા બહુમૂલ્ય આભરણોથી તેમજ કરમૂલભૂષણ રૂપ કટકેથી. અને બહભૂષણ રૂપ ત્રુટિતેથી આ પ્રમાણે અનેક જાતના મણિકનક રત્ન વગેરેથી ઉજવળ હતી. ચમકતી હતી, પીવર-પુષ્ટ હતી અને દીર્ઘ લાંબી હતી. પ્રસારેલી એ જમાનું ભુજામાંથી ૧૦૮ દેવકુમારો પ્રકટ થયા. એ દેવકુમારે સદશ-સરખા આકારવાળા હતા. આકારની દૃષ્ટિએ સરખાપણું હોવા છતાં કેટલાકમાં વર્ણન દષ્ટિએ સરખાપણું હોતું નથી. એથી અહીં એમ સમજવું નહિ. એઓ સર્વે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy