SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३१ सूर्याभस्य भवसिध्यादिप्रश्नोत्तरश्चं 'तएणं से मुरियामे देवे' इत्यादि-- ___टीका--ततः-परिषत्प्रतिगमनानन्तरं खलु स सूर्याभो देवः श्रमणस्य भगवतो महावीरस्य अन्तिके-समीपे धर्म श्रुत्वा-सामान्यतः-श्रवण-गोचरं कृत्वा निशम्य-विशेषतो हृयवधाय, हृष्टतुष्ट यावद्हृदयः सृष्ट तुष्टे त्यारभ्यहृदयइत्यन्तपद. सङ्ग्रहो बोध्यः, तथाहि-'हृष्टतुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौमनस्थितः, हर्षवशविसर्पदयः' इति एषां व्यार.या पूर्ववत् । एतादृशः सन उत्थयाउत्थानेन उत्तिष्ठति-उत्थितो भवति, उत्थाय श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा च एवम्-अनुपदं वक्ष्यमाणं वचनम् अवा. दीत-हे भदन्त ! अहं खलु सूर्याभो देवो भवसिद्धिका-भवे-इतोऽन्तरं मनुष्यजन्मनि सिद्धिः-मुक्तिर्यस्य तादृशोऽस्मि किम्-किमुत अभवसिद्धिकाकहा-(मूरियामा ! तुमं णं भवसिद्धिए णो अभवसिद्धिए जाव चरिमे णो अचरिभे) हे सूर्याभ ! तुम भवसिद्धिक हो, अभवसिद्धिक नहीं हो यावत् चरम हो अचरम नहीं हो। टीकार्थ-जब धर्मोपदेश सुनकर परिपदा अपने २ स्थान पर चली गई. तब उन श्रमण भगवान् महावीर के पास धर्मोपदेश सुनकर और उसे हृदय में अवधारण कर हृष्ट तुष्ट चित्तानन्दित हुए, प्रीतिमन वाले हुए, परमसोमनस्थित हुए एवं हर्ष के यश से हर्षित हृदय वाले होते हुए वे सूर्याभदेव स्वयं ही अपने स्थान से ऊठे और ऊठकर उन्होंने उन श्रमण भगवान् महाबीर को वन्दना को. उन्हें नमस्कार किया. वन्दना नमस्कार करके फिर उन्होंने श्रमण भगवान् महावीर से ऐसा पूछाहे भदन्त ! मैं भवसिद्धिक हु ? या अभवसिद्धिक हूं-अर्थात् इस भव के मगवान महावी ते सूर्यामहेवने 21 प्रमाणे [. (सरियामा! तुमं णं भवसि. द्धिए णो अभवसिद्धिए जाव चरिसे णो अचरिमे) सूर्याभ ! तभे अपसिદ્ધિક છે, અવ્યવસિદ્ધિક નહિ ચાવત ચરમ છે અચરમ નહિ. ટકાથધર્મોપદેશ સાંભળીને જ્યારે પરિષદા પિતાપિતાના સ્થાને જતી રહી ત્યારે શ્રમણ ભગવાન મહાવીરની પાસે ધર્મોપદેશ સાંભળીને અને તેને હદયમાં ધારણ કરીને હષ્ટતુષ્ટ ચિત્તાનંદિત થયેલા પ્રીતિમનવાળા થયેલા, પરમસીમનસ્થિત થયૅલા અને હર્ષાતિરેકથી હુતિહુદયવાળા થયેલા તે સૂર્યાભદેવ જાતે જ પોતાના સ્થાન ઉપરથી ઊભા થયા. ઊભા થઈને તેમણે શ્રમણ ભગવાન મહાવીરને વંદના કરી નમસ્કાર કયો વંદના નમસ્કાર કરીને પછી તેમણે શ્રમણ ભગવાન મહાવીરને વિનંતી કરતાં આ પ્રમાણે કહ્યું કે હે ભદત! ભવસિદ્ધિક છું કે અભવસિદ્ધિક છું? એટલે કે આ ભવ પછી જેમનુષ્યભવ પ્રાપ્ત થશે ત્યારે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy