SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. २२ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १८३ सव्वरयणामयं अच्छं सह पासाईय दरिसणिजं अभिरूव पडिरूवं । तस्स णं सीहासणस्स उवार विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं महं एगं वयरामयं अंकुसं विउव्वइ तस्सि च णं वयरामयंसि अंकृसंसि कुभिकं मुत्तादामं विउव्वइ । से णं कुंभिके मुत्तादामे अन्नेहि चउ ह अद्धकुंभिकेहि मुत्तादामेहिं तदद्भुच्चत्तप्पमाणेहिं सव्वओ समंता सपरिक्खित्त । ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारहारउवसोभियसमुदाया ईसिं अण्णमपणमसंपत्ता वाएह पुवावरदाहिणुत्तरागएहि संदायं मंदायं एज. माणाणि२ पलंबमाणाणि२ पज्झंझमाणाणि२ उरालेणं मणुन्नेणं मणहरेणं कण्णमणणिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणासिरीए अईवर उवसोभेमाणार चिट्ठति । ? तएणं से आभियोगिए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सूरिआभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भदासणसाहस्सीओ विउव्वइ । तस्स णं सीहासणस्त पुरस्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारिभदासणसाहस्सीओ विउठवइ । तस्स णं सीहासणस्त दाहिणपुरस्थिमेणं एत्थ णं सूरियाभस्स देवस्ल अभितरपरिसाए अटण्हं दे. वसाहस्सीणं अट्ठभदासणसाहस्सीओ विउव्वइ । एवं दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं बारसभदासणसाहस्सीओ विउव्वइ, पञ्चस्थिमेणं सत्तण्हं अणियाहिवईणं सत्त भदासणे विउव्वई। तस्स णं सीहासणस्स चउदिसि एत्थ णं सूरियाभस्त देवस्त सोल
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy