SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ૧૮૨ राजनीयसूत्र - सुन्दरम् तथा-सुविरचितरजखाणं- सुविरचितम् - उपवेशनसमये गुण्डु - विस्ता रितं रजस्त्राणं - रजोऽवरोधकं वस्त्रं यस्योपरि नत्तादृशम्, तथा उपचितक्षौमदुकूल पट्टमतिच्छादनम् - उपचितः - परिकर्मितः - सुसज्जितः क्षोम- दुकूलपट्टः क्षौमंक्षुमा अतसी तेन निर्वृतं दुकूलं वनं तदूपो यः पट्ट-युगलापेक्षया तत्प्रति-च्छादनं रजखाणस्योपरि द्वितीयमाच्छादनं यस्य तादृशम्, पुनः- रक्तांशुकसंवृतं - रक्तांशुकेन- मशकगृहाभिधानेन 'मच्छरदानी' इति भाषाप्रसिद्धेन संवृतम्आच्छादितम्, अतएव - सुरम्यम्-अतिरमणीयम्, तथा आजिनक- ख्त - बूरनवनीततूल स्पर्शम् - आजिनकं - चर्ममयं वस्त्र, खतं - बरो-वनस्पतिविशेषः, तूलम्अर्कशाल्मल्यादितूलम् एतेषां स्पर्श इव स्पर्शो यस्य तादृशम्, तथा प्रासादीयं, दर्शनीयम्, अभिरूपं प्रतिरूपम् इत्येषां व्याख्या पूर्व गता । एतादृशे सिंहासनं चतत इति पयैत्रसितोऽर्थः ॥ म्रु० २१ ॥ " मूलम् — तस्स णं सीहासणस्स उवरि एत्थ णं महं एगं विजयदूर्स विउव्वइ, संखंककुंदद करयअमयम हियफेणपुंज संनिगासं और विछाया हुआ था. जो इस ममूरक के आच्छादन - चादर की धुलि आदि द्वारा मलिन होने से रक्षा करता था. इस रजखाण वस्त्र के ऊपर दूसरा और भी ए वस्त्र विछाया हुआ था. जो अलसी का बना हुआ था ईस सिंहासन पर मच्छरदानी ढकी थी. इससे भी यह वडा सुहावना प्रतीत होता था. तथा आजिनक - चर्ममय वस्त्र का, रूत - रुपालका, बूर - वनस्पति विशेष का, एवं तूल- अर्क, शाल्मली आदि के रुत्रों का जैसा स्पर्श होता है वैसा ही इस सिंहासन का था तथा यह सिंहासन प्रासादीय, दर्शनीय, अभिरूप और प्रतिरूप था इन प्रासादीयादि पदों की व्याख्या पहिलेकी जा चुकी है ॥ मु० २१ ॥ એસવાના સમયે તેની ઉપર એક ખીજું રોવરોધક વસ્ત્ર પાથરમાં આવતું હતું. જે તે મસૂરકના અચ્છાદન–ચાદરની ધૂળ વગેરે વડે મિલન થવાથી રક્ષતુ હતું. તે રજસાણ વસની ઉપર એક બીજું ...પણ વસ્ત્ર પાથરેલુ હતુ જે શરણનું ખનેલું હતું. या सिंहासन ३५२-२२य्छरानी ढांडेसी ती. मेथी पशु ते अतीव सोडामा लाग इतु' तेभन मानिनङ-याभडाना वस्त्रोनो, रुत-३ना, गूर वनस्पति विशेष तेभन् तूझ - भाडाना; शाम्भवी वगेरेना इनोवा स्पर्श होय हे तेवो स्पर्श ते सिंहासनना पशु हेतु तेभन ते सिहासन, आसाहीय, दर्शनीय, अलिय भने પ્રતિરૂપ હતા. આ પ્રાસાદ્ગીય વગેરે પદાની વ્યાખ્યા પહેલાં કરવામાં આવી છે. ૫ સૂ૦ ૨૧ ॥
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy