SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७२ महापना दृप्युटपपन्नकाश्च अमायिसम्यग्दृष्टयुपपन्नकाश्चेत्येवं वक्तव्या न तु संज्ञिभूताश्चा संज्ञिभूताथेति वानव्यन्तरेषु अपि ते बोलेश्यावत् मध्ये असंज्ञिनामुत्पादाभावात्, ‘एवं जोइसियवेमाणिया वि' एवम्-उक्तरीत्यैव ज्योतिप्क वैमानिका अपि तेजोलेश्या विपपे मायिमिथ्यादृष्टयुपपनकाश्च अमायिसम्यग्दृष्टयुपपनकाश्चेत्येचं वक्तव्या न तु संज्ञिभूता असंज्ञिभूना इत्यपि, प्रागुक्तयुक्तेः, 'सेसं तं चेव' शेषम्-आहारशरीरोच्छासकर्मवेदनोपपातादिकं नवविधं तच्चैवपूर्वोक्तासुर कुमारादिवदेव बोध्यम्, 'एवं पम्हलेसा वि भाणियन्वा' एवम्-उक्ततेजोलेश्या रीत्यैव पद्मलेश्या आपि भणितव्याः, किन्तु-'णवरं जेसि अत्थि' नवरम्-पूर्वीपेक्षया विशेषस्तु येषां पद्मलेश्या अस्ति तेष्वेव सा वक्तव्येत्यर्थः, नेतरेषु तथा च पञ्चेन्द्रियतिर्यग्योनिकेपु मनुष्ये पु वैमानिकेषु चैत्र पद्मलेश्यायाः सद्भावेन तेष्वेव सा वक्तव्या इति फलितम्, तथा चाग्रे वक्ष्यते 'मुक्कलेस्सा वि तहेव जेसिं अत्थि' शुक्ललेश्यापि तथैर-पद्मलेश्या वदेव येपामस्ति तेष्वेव वक्तव्या 'सव्वं तहेव जहा ओहियाणं गमओ' सर्व तथैव वक्तव्यं यथा औषिकानां गमः-अभिलापउक्तः किन्तु पूर्वोक्तमेवाह-वरं पम्दलेस्ससुक्कहोते हैं, उनके संज्ञिभूत और असंज्ञिभूत भेद नहीं होते । इस संबंध में युक्ति पूर्ववत् समझलेनी चाहिए। शेष आहार, शरीर, उच्छवास, कर्म, देदना एवं उपपान आदि पूर्वोक्त असुरकुमारों के समान ही समझना। इसी प्रकार पद्मलेश्या भी कहनी चाहिए। विशेषता यह है कि जिन जीवों में पचलेश्या होती है, उन्ही में उसका कथन करना चाहिए, अत्य में नहीं । इस प्रकार पंचेन्द्रिय लियचों में, मनुष्यों में और वैमानिक देवों में ही एमलेश्या होती है, अतएव उन्हीं में कहनी चाहिए। शुक्लश्या भी पद्मलेश्या के समान ही है, मगर उन्हीं जीवों में कहनी चाहिए जिनमें उसका सद्भाव है अन्य में नहीं। इस प्रकार जैसे औधिक गम તેમના સંસીભૂત અને અસંજ્ઞીભૂત ભેદ નથી પડતા. એ સામા યુક્તિ પૂર્વવત સમજી લેવી જોઈએ. શેષ આહાર-શરીર, ઉછુવાસ, કર્મ, વેદના તેમજ ઉપપાત આદિ પૂર્વોક્ત અસુર કુમારના જ સમાન સમજવા. એ પ્રકારે પલેશ્યા પણ કહેવી જોઈએ વિશેષતા એ છે કે જે જેમાં પાલેશ્યા હોય છે, તેમાં તેમનું કથન કરવું જોઈએ, અન્યમાં નહીં. એ પ્રકારે પંચેન્દ્રિય તિર્યચોમાં, મનુષ્યમાં અને વૈમાનિક દેવામાં જ પલેશ્યા હોય છે, તેથી જ તેમનામાં કહેવી જોઈએ. ગુલલેશ્યા પણ પલેશ્યાની સમાન જ છે પણ તે જેમાં કહેવી જોઈએ, જેમાં તેને સદૂભાવ છે, અન્યમાં નહીં. એ પ્રકારે જે ઔધિક ગમ કહ્યો છે, તે જ અહીં
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy