SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 19 प्रागुक्तयुक्तेस्तुल्यत्वात् 'ओरालियसरी रेहिंतो दव्ययापहितो आहारगसरीरा पए सहयाए अर्णतगुणा' औदारिकशरीरेभ्यो द्रव्यार्थिकेभ्य आहारकशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति, औदारिकशरीराणि सर्व संख्ययाऽपि असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति, आहार शरीरयोग्यवर्गणायां तु एकैकस्यापि अभव्येभ्य परमाणूनामनन्तगुणत्वात्, तेभ्योऽपि 'विसरोरा परसहयाए असंखेज्जगुणा' वैक्रिपशरीराणि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, तेभ्योऽपि - 'ओळियसरीरा परसट्टयाए असंखेज्जगुण' औदारिकशरीराणि प्रदेशार्थं तया असंख्येयगुणानि भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि - ' या कम्मा दो चि तुल्का दच्चट्ट या अवगुणा' तैजसकार्मणानि द्रव्यर्थतया अनन्तगुणानि भवन्ति, अति प्रचुरानन्तसंख्यायुक्तत्वात् स्वस्थाने तु परस्परं द्वयान्यपि तुल्यानि परस्पराऽविनाभावितया एकेन विनाऽपरस्य स्थातुमशक्यत्वात् 'तेयगसरीरा परसट्टयाए अनंत गुणा' तैजसशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति प्रागुरुयुक्तेः, तदपेक्षया- 'कम्मगसरीरा परसट्टयाए अनंतगुणा' कार्मणशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति, इत्येवं रीत्या पञ्चानामपि औदारि गुणित हैं। उनकी अपेक्षा औदारिकशरीर द्रव्यतः असंख्यातगुणित हैं, क्योंकि पूर्वोक्त युक्ति यहां भी समान हैं । द्रव्यतः औदारिकशरीरों की अपेक्षा प्रदेशतः आहारकशरीर अनन्तगुणित हैं । औदारिकशरीर सब मिल कर भी असंख्यात लोकाकाश प्रदेशों के बराबर हैं, जब कि आहारकशरीर के योग्य वर्गणा में से प्रत्येक में अभव्यों से अनन्तगुणा परमाणु होते हैं। उनकी अपेक्षा भी वैक्रियशरीर प्रदेशार्थतया असंख्यात गुणा होते हैं । उनकी अपेक्षा औदारिकशरीर प्रदेशों की दृष्टि से असंख्यातगुणा होते हैं । इस विषय में युक्ति पूर्वक्त् सम ना चाहिए | उनकी अपेक्षा तैजस और कार्मण द्रव्यतः अनन्तगुणित होते हैं, क्योंकि वे अत्यन्त प्रचुर अनन्त संख्या वाले हैं, मगर तैजस और कार्मण शरीर परस्पर में तुल्य संख्या वाले हैं, क्योंकि दोनों परस्पर अविनाभावी हैं, एक के अभाव में दूसरा नहीं रहता तैजसशरीर प्रदेशत: अनन्तगुणित होते ચુક્તિ અહીં પણ સમાન જ છે. દ્રવ્યતઃ ઔદારિકશીરાની અપેક્ષાએ પ્રદેશતઃ આહારક શરીર અનન્તગુણિત છે. ઔદારિકશરીર ખધાં મળીને પણુ અસંખ્યાત લેાકાકાશ પ્રદેશના ખરાખર છે, જ્યારે આહારકશરીરની ચેગ્ય વણામાંથી પ્રત્યેકમાં અભયૈાથી અનન્તગણુ, પરમાણુ હાય છે, તેમની અપેક્ષાએ પણ વૈક્રિયશરીર પ્રદેશા તગયા અસંખ્યાતણા ડ્રાય છે. તેમની અપેક્ષાએ ઔદારિશરીર પ્રદેશેાની દૃષ્ટિથી અસ`ખ્યાતગુણા ડાય છે. આ વિષયમાં યુક્તિ પૂર્વવત્ સમજવી જેઇએ, તેમની મપેક્ષાએ તેજસ અને કાણુ દ્રવ્યતઃ અનન્તગુણિત હાય છે, કેમ કે તેએ અત્યન્તપ્રચુર અનન્ત સખ્યાવાળા છે. પણ તેજસ અને કાણુશરીર પરસ્પરમાં તુલ્ઝસખ્યાવાળાં છે, કેમ કે અન્ને પરસ્પર અવિનાભાવી છે, એકના મભાવમાં ખીજું' નથી રહેતુ. તેંજસશરીર પ્રદેશતઃ અનન્તગુણિત હોય છે, આ વિષ્યમાં ८२४
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy