SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Aaron ७२२ ་ 'पञ्चदश धनूंपि द्वौहस्तौ द्वादशाङ्गुलानि' उक्तः स एव तृतीयस्याः वालुकाप्रभायाः पृथिव्याः प्रथमे प्रस्तटे उत्सेधो भवति, ततः प्रतरे प्रतरे वृद्धिरवसेवा सप्तहस्ताः सार्द्धानि चैकोनविंशतिर गुलानि तथा सति नवमे प्रस्तटे पूर्वोक्तं भवधारणीयशरीरावगाहना परिमाणम्एकत्रिंशद्धपिएको हस्तो भवति, अथ तस्यैव वालुकाप्रसापृथिवी नैरथिकस्योत्तर वैक्रियोत्कृष्टशरीरावगाहना परिमाणमाह - ' उत्तरवेउच्चिया छावहिं धणूइं दो रयणीओ' उत्तरवैक्रियाशरीरावगारना पट्पष्टि धनंपि द्वे रत्नी द्वहस्तौ अवसेया, एतच परिमाणं नवम प्रस्तटापेक्षयाऽवसेयम्, तदन्येषु स्+स्वभवधारणीय प्रमाणापेक्षया द्विगुणं द्विगुणमवगन्तव्यम् ३ | अथ चतुर्थ्यां प्रभायां पृथिव्यां नैरयिकस्योत्कृष्टेन भवधारणीयां शरीरावगाहनामाह- 'पंकप्प भाए भवधारणिजा बावहिं घणूई दो रथणीओ' पङ्कप्रभायां भवधारणीया नैरविकशरीरावगाहना - द्वापष्टि धनूंषि द्वे रत्नी - द्वौहस्तौ विज्ञेया, पतच परिमाणं सप्तमे प्रस्तटेड सेयम्, पङ्कहै, वह अवगाहना तीसरी वालुकाप्रभा पृथ्वी के प्रथम पाथडे में होती है । तत्पश्चात् प्रत्येक पाथडे में सात हाथ और साढे उन्नीस अंगुल की वृद्धि करनी चाहिए | इस प्रकार वृद्धि करने पर नौवें पाथडे में पूर्वोक्त अवगाहना का प्रमाण इकतीस धनुष, एक हाथ सिद्ध होता है । अव वालुकाप्रभा पृथ्वी के नारकों की - उत्तर वैक्रिय की उत्कृष्ट शरीरावगाeat का परिमाण कहते हैं-उत्तर वैकिय शरीरावगाहना बासठ धनुष एवं दो हाथ समझनी चाहिए । परिमाण नौवें पाथडे की अपेक्षा से है । अन्य पाथडे में अपने-अपने भवधारणीय अवगाहना प्रमाण की अपेक्षा दुगुनी - दुगुनी अवगा हना होती है । } अब चौथी पंचप्रभा पृथ्वी के नारकों की उत्कृष्ट भवधारणीय शरीरावगाहना कहते हैं पंकप्रभा पृथ्वी में अवधारणीय नारक शरीरावगाहना बासठ धनुष और પૃથ્વીના પ્રથમ પાથડામાં હાય છે. તત્પશ્ચાત્ પ્રત્યેક પાથડામાં સાત હાથ અને સાડી એગણીસ અંશુલની વૃદ્ધિ કરવી જોઈએ. એ રીતે વૃદ્ધિ કરવાથી નવમા પાથડામાં પૂર્વોક્ત અવગાહનાનું પ્રમાણ એકત્રીસ ધનુષ, એક હાથ સિદ્ધ થાય છે, હવે વાલુકાપ્રભા પૃથ્વીના નારકાના ઉત્તરવૈક્રિયની ઉત્કૃષ્ટ શરીરાવગાહનાનું પરિમાણુ ठंडे हे ઉત્તરવૈષ્ક્રિય શરીરાવગાહના ખાસઠે ધનુષ તેમજ એ હાથ સમજવી ોઇએ. એ પરિ માણુ નવમા પાડાની અપેક્ષાથી છે. અન્ય પાથડામાં પાતપેાતાના ભવધારણીય અવગાહના પ્રમાણની અપેક્ષાએ ખમણી ખમણી અવગાહના થાય છે. હવે ચેાથી પ'પ્રભા પૃથ્વીના નારકેાની ઉત્કૃષ્ટ ભવધારણીય શૌરાવગાહના કહે છે પુકપ્રભા પૃથ્વીમાં ભવધારણીય નારક શરીરાવગાહના ખાસાં ધનુષ અને એ હાથની
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy