SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प २१ सू० ६ वैक्रियशीरसंस्थान निरूपणम् एकोनविंशति धषि द्वौइस्तौ त्रीणि अशलामि, चतुर्थे प्रस्तटे एकविंशति धनपि एको हस्तः सार्द्धद्वाविंशतिरालानि, पञ्चमे प्रस्तटे त्रयोविंशति धतूपि एको हस्सोऽष्टादशचाङ्गुलानि, पष्ठे प्रस्तटे पञ्चविंशति धनपि ए को हस्तः सार्द्धत्रयोदशाङ्गुलानि, सप्तमे प्रस्तटे सप्तविंशति धनषि एको हस्तो नवचाङ्गुलानि, अष्टये प्रस्तटे एकोनत्रिंशद ध प एको हस्तः सार्द्धचत्वारि चामुनि, नवमे प्रस्तटे पूर्वोक्तरूपं परिमाणमेव, तथा च प्रथमप्रस्तुटे प्रतिपादितस्योपर्युपरिप्रस्तटे साहस्त साईकोनविंशत्यङ्गुलप्रक्षेपेण पूर्वोक्तं प्रस्तटेपु परिमाणं लभ्यते, तथा चोक्तम्-'सो चेव य तहसाए पहले पररंमि होई उस्सेहो । सत्तरयणीउ अंगुल ऊणवीस सड वुड्डीय ॥१॥ पयरे एयरे यता नबसे पयरंमि होइ उस्सेहो । धणुयाणि एगतीसं एक्का रयणी य नायबा' ॥२॥ स एव च तृतीयस्यां प्रथमे प्रस्तटे भवति उत्सेवः । सप्तरत्नयोऽइगुलानि एकोनविंशतिः सार्द्धवृद्धिश्च ॥१॥ पलटे प्रतटे च तथा नवमे प्रस्तटे भवति उत्सेधः धनूंषि एकत्रिंशद एका रत्निश्च ज्ञातव्या ॥२॥ अस्य गाथा द्वयस्य भावार्थ:-द्वितीयस्त्याः शर्करानभाया एकादशे प्रस्तटे अवधारणीयायाः शरीरावगाहनागा उत्कृष्टेन उत्सेधःहै, तीसरे पाथडे में उन्नीस धनुष, दो हाथ और तीन अंशुल की, चौथे पाथडे में इक्कीस धनुष, एक हाथ और साढे वाईस अंगुल की, पांचवें पाथडे में तेईस धनुष, एक हाथ और अठारह अंगुल की, छठे पाथडे में पच्चीस धनुष, एक हाथ और साढे तेरह अंगुल की, सानवे पाथडे में लताईल धनुष, एक हाथ और नौ अंगुल की, आठवें पाथडे में उमलीस धनुष एक हाच और लाढे चार अंगुल की, तथा नौवे पाथडे में पूर्वोक्त परिमाण बाली शरीरावधाहना होती है। इस प्रकार पहले पाण्डे में जो अवगाहनाबमाण कहा गया है, नसमें सात हाथ और साढे उन्नीस अंशुल बढाने से आगे-आगे पाथों पूर्वोक्त अवगाहना सिद्ध होती है। कहा भी है-दूसरी शर्करानमा पृथ्वी के ग्यारह पाडे में भवधार. णीय शरीर की अवगाहना जो पन्द्रह धनुष, दोहार और बारह अंगुल की कही છે, ત્રીજા પાથડામાં ઓગણીશ ધનુષ, બે હાથ અને ત્રણ અંગુલની, ચેથા પાથડામાં એકવીશ ધનુષ, એક હાથ અને સડી બારસ અંગુલની, પાંચમાં પાથડામાં ત્રેવીસ ધનુષ એક હાથ અને અઢાર અંગુલની, છટ્ટા પાડમાં પચીસ ધનુષ, એક હાથ અને સાડાતેર ગુલની, સાતમાં પાથડમાં સત્યાવીસ ધનુષ, એક હાથ અને નવ અંગુલની, આઠમા પાથડામાં ઓગસુત્રીસ ધનુષ, એક હાથ અને સાડાચાર એ ગુલની તથા નવમાં પાઘડામાં પ્રવક્ત પરિમાણ વાળી શરીરવગાહના હોય છે. એ પ્રકારે પડેલા પાઘડામાં જે અવગાહનાનું પ્રમાણે કહેલું છે, તેમાં સાત હાથ અને સાડી ઓગણીગ અંગુલ વધારવાથી આગળ આગળના પાડાઓની અવગાહના સિદ્ધ થાય છે. કહ્યું પણ છે બીજી શર્કરા પ્રભા પૃથ્વીના અગીયારમાં પાથડા ભવધારણીય શરીરની અવગાહના જે પંદર ધનુષ, બે હાથ અને બાર અશલની કહી છે, તે જ અવગાહના ત્રીજી વાલા #ः ९१
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy