SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी दीका पद १४ जू. ८ चक्रवर्तित्वोत्पादनिरूपणम् प्रमापृथिवीन पिस्योऽनन्तमुवृत्त्य कि चनवतित्वं लभेत ? भगवानाह-गोचमा !' हे गौतम ! 'अत्थेगइए लभेज्जा, अत्थेगइए नो लभेज्जा' अस्त्येकः कश्चित् रत्नप्रभापृथिवी नैरयिकः समवेभ्य उदातिलानन्तरं चक्रवर्तित्वं लभेत, कश्चित् चक्रवर्तित्वं नो लभेत, गौतम स्तत्र कारणं पृच्छति--'से के टेणं मंते ! एवं वुच्चइ-भत्थेगइए ल भेज्जा, अत्थेगइए नो लज्जा ?' हे सदन्त ! तत्-अथ के नार्थेन-कथं तावद् एवम्-उत्तारीत्या उच्यते यद अत्येकः कश्चित रमेत, मात्ये कश्चिन्नो लभेत, इति ? भगवानाह-'पोयमा !' हे गातम ! जहा रयणप्पभापुढविनेरास्त तित्थगरत' यथा रत्नप्रभापृथिवी नैरयिकस्य तीर्थशरत्यक्तं तथैव रत्नप्रभापृथिवी नैरविकरण चक्रवर्तित्वमपि वक्तव्यम्, तथा च यस्य रत्नप्रभा पृथिवी नयि कस्य तीर्थकरनामगात्रागि कर्माणि बद्धानि स्पृष्टानि निधनानि कृतानि प्रस्थापितानि निविष्ठानि अविनिविष्टानि अभिलमन्वागतानि उदीर्णानि नोपशान्तानि भवन्तिमा तीर्थकरत्वं लभते यस्य तु रत्नप्रभाथिवी नैर्रायकस्य तीर्थकरनामगोत्राणि नो बलानि गौतमस्वानी-हे भगवन् ! क्या रत्नप्रभा पृथ्वी का नारक रत्नप्रभापृथ्वी के नारकों से अन्तर उछसन करके चक्रवर्ती हो सकता हैं ? भगवान्-हे गौतम ! कोई चक्रवर्ती हो सकता है, कोई नहीं हो सकता। गौतमत्वानी-हे अगश्न् ! किस कारण से ऐसा कहा जाता है और चक्रवर्ती हो सकता है, कोई नहीं ? । भगवान्- गौतम ! जैसे रत्नप्रभा पृथ्वी के नारक का तीर्थकर होना कडा है, उसी प्रकार रत्नप्रभा पृथ्वी के नारक का चक्रवर्ती होना समझ लेना चाहिए। ना यह है कि जैले जिस नारकने तीर्थकर नामकर्म बद्ध, स्पृष्ट, निधत्त. निकाचित, प्रस्थापित, निदिष्ट, अलिनिविष्ट, अभिसमन्वागत, उदीर्ण और अनुपशान्त किया है, वह तीर्थकरत्व को प्राप्त करता है अर्थात तीर्थकर और है, जिस्ल रत्नप्रजा पृथ्वी के नारक के तीर्थकर गोत्र बद्ध नहीं हुआ है यावत બળદેવ આદિ પદવિના ધારક થઈ શકે છે ? - શ્રીગૌતમસ્વામી–ભગવદ્ ! શું પહેલી રત્નપ્રભા પૃથ્વીનાનારક રત્નપ્રભા પૃથ્વીના નારકેથી અનાર ઉદ્વર્તન કરીને ચક્રવતી થઈ શકે છે જે શ્રીભગવાન-ગૌતમ કઈ ચક્રવત થઈ શકે છે, કઈ નથી થઈ શકતા. શ્રીગૌતમસ્વામી–ભગવદ્ ! કયા કારણથી એમ કહેવાય છે કે કાઈ ચકવતી થઈ શકે છે અને કોઈ નથી થઈ શક્તા ? શ્રીભગવાન ગૌતમ! જેવા રત્નપ્રભા પૃથ્વીના નારકનું તીર્થંકર થવું કહયું છે, એ જ પ્રકારે રત્નપ્રભા પૃથ્વીના નારકેનું ચક્રવતી થવુ. સમજી લેવું જોઈએ. તાત્પર્ય એ છે કે, જેવુ જે નારકે તીર્થકર નામકર્મ બદ્ધ, પૃષ્ટ, નિધત્ત, નિકાચિત, પ્રસ્થાપિત, નિવિષ્ટ અભિનિવિષ્ટ, અભિસમન્વાગત, ઉદીર્ણ અને અનુપશાન્ત કરેલ છે, તે તીર્થકરત્વને પ્રાસ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy