SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनो टीका पद १९ सू० १ अंतक्रियापदनिरूपणम् ४१३ असुरकुमारा यावत्-नापचमारा: खुवर्णकुमारा: अग्निकुमागः, विद्युत्कुगाराः, उदविकुमाराः, द्वीपकुमाराः, दिलकुमाराः, पानकुपाराः, मनितकुमाराः, पृथियी मागिका अकायिक वनस्पतिकायिकाथ अनन्तरागता अपि अन्तक्रिया प्रपुर्वन्ति, एवं परम्परागता अपि अन्तक्रियां प्रर्वन्ति, परन्तु-'तेउबाउ बेइंदिय तेई दिय चरिदिया णो अशंतरागया अंतकिरियं पकरेति, परंपरागया अनकिरियं पकरेंति' तेजस्कायिकवायुकायिक द्वीन्द्रि पत्रीन्द्रियचतुरिन्द्रिया नो अनन्तरागता अन्तक्रियां प्रकुर्वन्ति, अपितु परम्परागता एव अन्तक्रियां प्रकुर्वन्ति, 'सेसा अणंतरागया वि अंरकिरियं पकरेंति, परंपरागया वि अंतफिरियं पकौति' शेपा:-पञ्चन्द्रियतिर्यग्योनिका मनुष्या वानव्यन्त। ज्योतिष्ठा वैमानिकाश्च अनन्तरागता अपि अन्तक्रियां प्रकुर्वन्ति, परम्परागता अपि अन्तक्रियां प्रकुर्वन्ति, नथा चामुरकुमार। दि स्तनितकुमारपर्यन्ताः दश भवनपतयः पृथिवीकायिका ज्ञायिवानस्पतिकायिकाश्च अन्तरागता अपि अन्तक्रियां कुन्ति, परम्परागता अपि अन्तक्रियां कुर्वन्ति, भवान्तरेव उभयथापि आगतानां तेपामन्तक्रिकरणे विरोधाभावात्, सेजकायिक वायुकायिका द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियास्तु परकुमार, दीपकुमार, दिनुवार, पवन कुमार, स्थानितकुमार, पृथ्वीकायिक, अप्कायिक और बनस्पतिशायिक जीच अनन्तरागत श्री-अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, किन्तु तेजस्कायिक, वायुकायिक, डीन्द्रिय, त्रीन्द्रिय, और चतुरिन्द्रिय जीव अनन्तरागत अन्तक्रिया नहीं करते, परम्परागत अन्तक्रिया करते हैं। शेष जीव अर्थात् पंचेन्द्रिय तियच और मनु. व्य तथा वानव्यन्तर, ज्योतिष्क और वैमानिक अनन्तरागल भी अन्तक्रिया करते हैं और परम्परागत श्री अन्तक्रिया करते हैं। इस प्रकार असुरकुमार से लेकर स्तनितकुमार पर्यन्त दश सचनपति, पृथ्वीकायिक, अपकायिक और वनस्पतिकायिक अनन्तरागत भी अन्तक्रिया करते हैं और परम्परागत भी अन्तकिया करते हैं, अर्थात् इन पर्यायों से सीधे मनुष्य भव में आकर अन्तक्रिया करने में भी कोई विरोध नहीं है, मगर तेजस्कायिक, वायु कायिक, द्वीन्द्रिय, કુમાર, દિકકુમાર, પવનકુમાર, સ્વનિનકુમાર, પૃથ્વી કાયિક, અપૂકાયિક અને વનસ્પતિકાયિક જીવ અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પર પરાગત પણ અન્તક્રિયા કરે છે, પણ તેજસ્કાયિક, વાયુકાયિક, દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવ અનન્તરાગત અન્તકિયા નથી કરતા, પરંપરાગત અન્તક્રિયા કરે છે. શેષ જીવ અર્થાત પંચેન્દ્રિય તિય ચ અને મનુષ્ય તથા વનવ્યન્તર, જ્યોતિષ્ક અને વૈમાનિક અનતરાગત પશુઅનક્રિયા કરે છે અને પરંપરાગત પણ આ તક્રિયા કરે છે. એ પ્રકારે અસુરકુમારથી લઇને નિતકુમાર પર્યન્ત દશ ભગ્નપતિ, પૃથ્વીકાયિક, અ૫કાયિક અને વનસ્પતિકાયિક અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે છે અર્થાત આ પર્યાથી સીધા મનુષ્ય ભવમાં આવીને અતક્રિયા કરવામાં પણ કેઈ વિરોધ નથી.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy