SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रमेयपोधिनी टीका १८ १८ हु० १४ भापामारनिरूपणम् चतुर्य पञ्चमरूपा अबसेयाः, तस्मिन् समयत्रयेपि भवति अनाहारको नियमात्, गौतमः पृच्छति-'अजोगिभवस्थ केवलिअणदारएणं पुन्छा ?' हे भदन्त ! अयोगि भवस्थकेवल्यनाहारकः खलु अयोगि भवस्थ केवल्यनाहारकत्वपर्याय विशिष्टः सन् क्रियत्कालपर्यन्तं निरन्तर मवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं उक्कोसेणं अंतोमुहुत्तं' जघन्येन उत्कृष्टेन चापि अन्तर्मुहर्त यावत् अयोगिमवस्थ केवल्यनाहारकः अयोगिभवस्थकेवल्यनाहारकत्वपर्याप विशिष्टः सन् निरन्तरमवतिष्ठते, 'दारं १४' ।। सू० १३ ।। चतुर्दशमाहारक द्वारं समाप्तम् भापाहार वक्तव्यता मूलम्-मासए णं पुच्छा, गोयमा ! जहणेणं एवं समयं, उक्कोसेणं अंतोमुहुत्तं, अभासए पं धुच्छा, गोथमा ! अभालए तिविहे पण्णत्ते, तं जहा-अणाइए वा अप्रज्जवसिए, अणाइए वा सपज्जवलिए, साइए सपजवसिए, तत्थ णं जे से साइए वा सपज्जवलिए से जहण्णेणं अंतो. मुहुत्तं, उक्कोसेणं वणप्फ कालो, दारं १५, परिसए णं पुच्छा, गोयमा! परित्ते दुविहे पणते, तं जहा-कायपरित्ते य संसारपरित्ते य, कायपरितेणं पुच्छा, गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं पुढविकालो, असंखेजाओ उस्लप्पिणिओ लक्षिणीओ, संसारपरित्ते णं पुच्छा, गोयमा! जहणणं अंतोहतं, उक्कोसेणं अणंतं कालं जाव अवई पोग्गलपरियट्रं देसूणं, अपरित्ते णं पुच्छा, गोयमा ! अपरित्ते दुविहे पण्णत्ते, तं जहाकायअपरित्ते य, संसारअपरित्ते य, कायअपरित्ते of पुच्छा, गोयमा । जहण्णेणं अंतोबहुतं, उकोसेणं वणस्लाइ कालो, संसार अपरित्तेणं गौतमस्वामी-हे भगवन् ! अयोगी भवस्थ केवली अनाहारक कितने समय तक अयोगी भवस्थ केवली अनाहारक पनेमें रहते हैं ? भगवान्-हे गौतम ! जघन्य और उत्कृष्ट अन्तर्मुर्त तक अयोगी भवस्थ के वलो अनाहारक लगातार अयोगी सवस्थ केवली अनाहारक पने में रहते हैं ! (द्वार १४) - શ્રી ગૌતમસ્વામી- હે ભગવન અગી ભવસ્થ કેવલી અનાહારક કેટલા સમય સુધી અગી ભવ કેવલી અનાહારક પણામાં રહે છે? શ્રી ભગવાન -હે ગૌતમ ! જઘન્ય અને ઉત્કૃષ્ટ અન્તર્મુહૂર્ત સુધી અગી ભવસ્થ કેવલી અનાહારક નિરન્તર અગી ભવ કેવલી અનારક રહે છે. (દ્વાર ૧૪)
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy