SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ अंशापनास्त्रे केवल्यनाहारकः प्रज्ञप्तः, गौतमः पृच्छनि 'भवत्थकेवलि अणाहारए णं भने ! पुच्छ हे भदन्त ! भवस्थ केवल्यनाहारकः खलु भवस्थ केनल्यनाहारकत्वपर्याय विशिष्टः क्रियत्काल. पर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाद--'गोयमा !' हे गौतम ! 'भवत्थ केवलिअणाहारए दुविहे पण्णत्ते' भवस्थकेवल्पनाहारको द्विविधः प्रज्ञप्तः, 'तं जहा सलोगिभवत्यकेवलि अणाहारए अजोगिभवत्थ केवलि अमाहारए य' तयथा-सयोगिभवस्ध केवल्यनादारकश्च अयोगि भवस्थ केवल्यनाहारकश्च, तत्र गौतमः पृच्छति--'सयोगि भवत्व केवलिश्रणा हारएणं भंते ! पुच्छा' हे भदन्त ! सयोगिमवस्थ केवल्पनाहारकः खलु सयोगिभवस्थ केवल्यनाहारकत्वपर्याय विशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अहण्जमणुको सेणं तिष्णि सम या' अजबन्यानुत्कृष्टेन त्रयः समया अवसे याः तथा च ते च यः समयाः अष्टसामायिकस्य केवलिस मुदघातस्य तृतीय भगवान्-हे गौतपा लादि अपर्यवलित हैं। गौतमस्वामी-भगवन् ! भवस्थ केवली अनाहारक कितने काल तक भवस्थ केवलो अनाहारक रहता है ? __ भगवान्-हे गौतम ! भवस्थ केल्ली अनाहारक दो प्रकार के होते हैं, यथा सयोगी भवस्थ केवली अनाहारक और अयोगी अवस्थ केवली अनाहारक । गौतमस्वामी-हे भगवन् ! सयोगी भवस्थ केवली अनाहारक कितने कालं तक सयोगी भवस्थ केवली अनाहारक पने में रहते हैं ? भगवान्-हे गौता अजघन्य-अनुकृष्ट तीन समय तक अनाहारक रहने का यह विधान केवलि समुद्घात की अपेक्षा से है । आठ समय के केवलि समु. दघात के तीसरे, चौथे और पांचवें समय में केवली अनाहारक दशा में रहते हैं इसमें जघन्य-उत्कृष्ट का कोई विकल्प नहीं है। શ્રી ભગવાન-હે ગૌતમ! સાદિ અપર્યાવસિત કાળ પર્યન્ત રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી ભવસ્થ કેવલી અનાહારક રહે છે? શ્રી ભગવન-હે ગૌતમ ! ભવસ્થ કેવલી અનાહારક બે પ્રકારના હોય છે જેમકેસોગી ભવસ્થ કેવલી અનાહારક અને અગી લવસ્થ કેવલી અનાહારક. | શ્રી ગૌતમસ્વામી–હે ભગવન | સગી ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી સગી ભવસ્થ કેવલી અનાહારક રહે છે? શ્રી ભગવન-ડે ગૌતમ ! અજઘન્ય– સુસ્કૃષ્ટ ત્રણ સમય સુધી અનાહારક રહેવાનું આ વિધાન કેવલી સમુદ્યાતની અપેક્ષાપી છે. આઠ સમયના કેવલી સમુદુઘાતના ત્રા ચેથા અને પાંચમા સમયમાં કેવલી અનાહારક દશામાં રહે છે એમાં જઘન્ય ઉષ્ટના કોઈ વિકલ્પ નથી.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy