SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२४ प्रमापनाचे गौतमः पृच्छति-सम्मामिच्छादिहीणं पुच्छा' हे भदन्त ! सम्यग्मिथ्यादृप्ट:-सम्यग्मिथ्यादृष्टि र्यस्य स सम्यग्मिपादृष्टिः स खलु सम्यग्मिध्यादृष्ठित्वपर्यायविधि एः सन् कियत्कालपर्यन्तमव्यवच्छेदेन अवनि'ठो ? इति पृच्छा, भगवानाद-'गोयगा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उकोसेणं अंगोमु हुत्त' जघन्येन अन्तर्मुहर्तस् उत्कृप्टेन चापि अन्तर्मुहतं यावत् सम्यग्मिथ्याष्टिः सम्पमिथ्या दृष्टिन्यपर्याय विशिष्टः सन् निरन्तरमवतिष्ठते, तदनन्तरं तत्परिणामविनाशस्यावश्यंभावित्वात् तथाविधजीवस्वामाग्यात्. 'दारं ९' नवम सम्यक्त्वद्वारं समाप्तम् ।। सू० ९ ।। ज्ञानद्वार वक्तव्यता मूलम्-णाणी णं भंते ! गाणी त्ति कालओ केवञ्चिरं होइ ? गोयमा ! णाणी दुविहा पणत्ता तं जहा-साइए वा अपज्जवलिए, साइए वा सपज्जवलिए, तत्थ णं जे से साइए लयजत्रसिए, से जहपणेणं अंतोमुत्तं उकोसेणं छावद्धि सागरोबमाई साइरेगाई, आमिणिबोहियणाणी णं पुच्छा, गोयना ! एवं चेक, एवं सुयणाणी वि, ओहि. णाणी वि एवं चेव, नवरं जहाणेणं एग सनयं, मणपज्जवणाणी णं आगे भी सर्वत्र समझना चाहिए। गौतमस्वामी-हे भगवन् ! सम्यग्मिथ्याप्टि संबंधी पृच्छा ? अर्थात् भगवन् ! सम्यग्मियादृष्टि जीव लगातार जितने काल तक लम्परिपथ्यादृष्टि धना भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट भी अन्तर्मुहर्त तक ही सम्यग्मिथ्या दृष्टि जीव निरन्तर सम्यग्मिथ्यादृष्टि रहता है। अन्तर्मुहूर्त के पश्चात् मिश्रदृष्टि नहीं रहती, या तो वह जीव सम्यग्दृष्टि हो जाता है अथवा मिथ्यादृष्टि बन जाना है। क्योंकि जीव का ऐसा हो स्वभाव हैं । (डा० ९) કરવાથી ક્ષેત્ર પુદ્ગલપરાવર્તન ગ્રહણ કરવું જોઈએ. દ્રવ્ય પગલપરાવર્તન આદિ નહી. એજ વાત પાછળ અને આગળ પણ સર્વત્ર સમજવી જોઈએ. શ્રી ગૌતમસ્વામી હે ભગવન સભ્યમિચ્છાદષ્ટિ સમ્બન્ધી પૃચ્છા ? અર્થાત્ ભગવદ્ ! સમિષાદષ્ટિ જીવ નિરન્તર કેટલા રામય સુધી સમ્યમિશ્યાટિ બની રહે છે? શ્રી ભગવાન - ગૌતમ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ પણ અન્તર્મુહૂર્ત સુધી જ સમિધ્ય દષ્ટિ છવ નિરન્તર સમ્યમિથ્યાષ્ટિ રહે છે. અન્તર્મુહૂર્ત પછી મિશ્રટકિટ નથી રહેતા, અગર તે તે જીવ સમ્યગ્દષ્ટિ થઈ જાય છે, અથવા તે મિથ્યાटि सनी लय छे. हेम-पना गरी २१मा छे. (वार नव)
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy