SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ प्रशापना कायिकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तम् अवतिष्ठन्ते ? इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोसुद्धत्तं उन्नोसेणं अणतं कालं' जघन्येन अन्तर्मुहतम्, उत्कृष्टेन अन्तिं कालं बनस्पतिकायिका वनस्पतिकायिकत्वपर्यायेग अवतिष्ठन्ते इत्यर्थः 'अणेताओ उस्लप्पिणीओ ओसप्पिणीओ कालो' अनन्ता उत्सर्पिण्यवसर्पिण्यः कालत:फालापेक्षया अवतिष्ठन्ते इति तदर्थः, 'खेत्त भो अगंवा लोगा' क्षेत्रत:-क्षेत्रापेक्षया अनन्ता लोकाः 'असंखेज्जा पुगलपरियट्टा आवलियाए आंखेज्जाभागो' ते खलु पुद्गलपरिवर्ताः आवलिकाया असंख्येयभागो वक्तव्यः, भगवान् स्वयमेव समाधान गौतमस्य प्रश्न विनापि आह-'एवं तसकाइया वि' एवम् -वास्पतिकायिकोक्तरीत्या उसकायिका अपि ज्ञातव्याः, गौतमः पृच्छति-'अनाइएणं भंते ! पुच्छा' हे भदन्त ! अफारिकः खलु अकायिकत्वपर्यायेण झालापेक्षया क्रियत्कालपर्यन्तम् अवतिष्ठने ? इति पृच्छा संगपानाह-'गोयमा!' हे गौतमस्वामी-भगवन् ! वनस्पति काधिक जीव कितने काल तक वनस्पति काधिक पर्याय वाले लगातार बने रहते हैं ? भगवान्-हे गौत! जघन' अन्तईर्स तक और उत्कृष्ट अनन्त काल पर्यन्त बनस्पतिकाधिक जीव बनस्पतिकाधिक पयीय वाले रहते हैं। वह अनन्त काल काल की अपेक्षा ले अनन्त उत्सर्पिणी-अवसर्पिणी समझना चाहिए। क्षेत्र की अपेक्षा अनन्त लोक-असंख्यात पुगल परावर्त, आवलिका के असंख्यातवां भाग समझना चाहिए। (एवं तशकाइयावि) इसी प्रकार उसका यिक भी समझ ले ___ गौतमल्वामी भगवन् ! अकायिक जीव कितने साल तक अकायिक पर्याय दाला बना रहता है ? भगवा-गौतम ! अकायिक जीव शाहि अनन्त होता है। क्योंकि अकायिक जीव सिद्ध होते हैं और उनके सितपयको आदि होने पर भी अन्त नहीं होता ગૌતમસ્વામી- હે ભગવન ! વનસ્પતિકાયિક જીવ કેટલા કાળ પર્યન્ત વનસ્પતિકાયિક પર્યાયવાળા લગાતાર બનેલા રહે છે? શ્રી ભગવાન –હે ગૌતમ જઘન્ય અન્તર્મુહ સુધી અને ઉત્કૃષ્ટ અનન્તકાળ પર્યક્ત વનસ્પતિકાયિક જીવ વનસ્પતિકાયિક પર્યાયવાળા રહે છે. તે અનન્તકાળ કાળની અપેક્ષાથી અનન્ત ઉત્સર્પિણી–અવસર્પિણી સમજવા જોઈએ ક્ષેત્રની સાપેક્ષાથી અનન્સલેક–અસખ્યાત YEn-५२रावत, भावसिन सध्यातमा स सभरवणे. (एवं तसकाइयाणा એજ પ્રમાણે ત્રસકાયિકના વિષયમાં પણ સમજવું. ગૌતમસ્વામી–હે ભગવન અકાયિકજીવ કેટલા કાળ પર્યન્ત અકાયિક પર્યાયવાળા બન્યા રહે છે? ભગવાન - ગૌતમ ! અકાયિક જીવ સાદિ અનન્ત હોય છે કેમકે અકાયિક છે સિદ્ધ હોય છે, અને તેમના સિદ્ધ પર્યાયતુ. આદિ હોય છે પણ અન્ત હાલ નવ Mव
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy