SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रमेयपोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम् वात्, यस्तु मोक्षगामी सोऽनादिपपर्यवसितो भवति, तस्य मुक्त्यवस्थासमवे सर्वथा शरीरत्यागात् । गौतमः पृच्छति-'पुढविकाइएणं पुच्छा' पृथिवीकायिकः खलु पृथिवीकायिकत्य पर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोहुत्तं. उकोसेणं असंखेज्ज कालं, असंखेज्जाओ उस्सप्पिणिओ सप्पिणीभो कालो' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन असंख्येयं कालम् यावत्-असंख्येयाः उत्सर्पिण्यवय पिण्यः कालत:-कालापेक्षया पृथिवीकायिकः पृथिवीकायिकत्वपर्यायेण अवतिष्ठते, 'खेतओ असंखेज्जा लोगा' क्षेत्रत:-क्षेत्रापेक्षया असंख्येया लोकाः, पृथिवीकायिकः पृथिवीकायिकत्वपर्यायेण असंख्येयान् लोकान् अधिकृत्य तिष्ठति, एवं 'आउतेउवाउकाइया वि' एवम्-पृथिवीकायिकोत्तरीत्या अकायिक तेजस्कायिक वायुशायिका अपि स्वस्वपर्यायेण कालापेक्षया जघन्येन अन्तर्युहर्तम्, उत्कृष्टेन असंख्येयोत्सपिण्यवसर्पिणी कालपर्यन्तं तिष्ठन्तीत्यर्थः । गौतमः पृच्छति - 'वणस्सइकाइयाणं पुरा' वनस्पतिकायिकाः खलु वनस्पतिजीव कभी सलार पारगामी अर्थात् मुक्त नहीं होगा, वह अनादि अपर्यवसित कहलाता है, क्योंकि उसके सकायिक पर्याय का कभी चिच्छेद नहीं होता। इस के विपरीत, जो जीव मोक्ष गाती है, वह अनादिसान्त कहलाता है । वह जब मुक्त अवस्था प्राप्त करेगा तब अकायिक हो जाएगा। गौतमस्वामी-हे भगवन् ! पृथ्वीकायिक जीव कितने काल तक पृथ्वीकायिक पर्यायवाला लगातार रहता है? । ___भगवान्-गौतम ! जघन्य अन्तहत तक, उत्कृष्ट असंख्यात काल तक, अर्थात काल की अपेक्षा असंख्यात उत्सर्पिणी और अवसापिणियों तक पृथ्वी कायिक जीव पृथ्वी कायिकपर्याय वाला बना रहता है। क्षेत्र से असंख्यात लोक तक . इसी प्रकार अशायिक, तेजस्कायिक और चायुकायिक श्री जघन्य अन्तमुहर्त तक और उत्कृष्ट असंख्यात काल तक अपने-अपने पर्यायों से युक्त रहते हैं ગામી અર્થાત્ મુક્ત થવાના ન હોય તે અનાદિ અપર્યાવસિત કહેવાય છે, કેમકે તેના સાયિક પર્યાયને ક્યારેય વિચછેદ થતું નથી તેનાથી વિપરીત જે જીવ મોક્ષગામી છે. તે અનાદિ સાન્ત કહેવાય છે તે જ્યારે મુક્ત અવસ્થાને પ્રાપ્ત કરશે ત્યાને અકાયિક બની જશે. ગૌતમસ્વામી ભગવાન ! પૃથ્વીકાયિક જીવ કેટલા કાળ પર્યન્ત પૃથ્વીકાયિક પર્યાયવાળા લગાતાર રહે છે? શ્રી ભગવાન–હે ગૌતમ ! જઘન્યથી અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ અસંખ્યાતકાળ પર્યત અર્થાત્ કાળની અપેક્ષાથી અસંખ્યાત ઉત્સર્પિણી અને અવસર્પિણી સુધી પૃથ્વીકાચિક જીવ પૃથ્વીકાયિક પર્યાયવાળા બન્યા રહે છે અને ક્ષેત્રથી અસંખ્યાતક સુધી. એજ પ્રમાણે અપ્રકાચિક, તેજરકાયિક અને વાયુકાયિક પણ જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ અસંખ્યાતકાળ પર્યન્ત પિતનાના પર્યાયેથી યુક્ત રહે છે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy