SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १६ प्रधापनाने , टीका-अथ नैरयिकाणां समानकमत्व मधिकृत्य प्ररूपयितुमाह-'नेरइयाणं भंते ! सम्वे समकम्मा ?' हे भदन्त ! नैरयिकाः खलु सर्वे किं समझर्भागः-समानर्माणो भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'णो इणहे समढे' नायमर्थः समर्थः-नो तावदुपर्युक्तार्थों यत्योपपन्नः, तत्र गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-नेरइया नो सव्वे समकम्मा?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यत्-नैरयिका नो सर्वे समर्माणो भवन्तीति ? भगवानाह-'गोयमा !' हे गौतम ! 'नेरड्या दुविहा पण्णत्ता' नैरयिका द्विविधाः प्रज्ञप्ताः 'तं जहा-पुयोववनगा य पञ्छोवयनमा य तद्यथा-पूर्वोपपन्नाकाश्च पश्चादुपपन्नकाश्च, तत्र पूर्व प्रथमम् उपपन्ना:-उत्पन्नाः पूर्वोपपन्नाः त एवं पूर्वोपपन्नकाः, स्वार्थे क्प्रत्ययः, एवं पश्चादुपपन्नाः-पश्चादुपपनकाः, 'तत्व णं जे ते पुब्बोचवन्नगा ते णं अप्पकम्मतरागा' तत्र खलु-पूर्वोपपन्नपश्चादुत्पन्नानां मध्ये ये ते पूर्वोपपनका नरयिकाः है (नेरइया नो सब्वे समयणा) नारक सब समवेदनाधाले नहीं हैं। टीकार्थ-नारक क्या समान कर्मचाले हैं, इत्यादि विषयों का निरूपण यहां किया जाता है गौतमस्वामी-प्रश्न करते हैं-हे भगवन् ! क्या सभी नारक समान कर्मवाले होते हैं ? भगावान-उत्तर देते हैं-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह चात युक्ति संगत नहीं है। ___ गौतमस्वामी-हे सगवन् ! किस कारण ऐसा कहा गया है कि लव नारक समान कर्मवाले नहीं हैं ? , भगवान्-हे गौतम ! नारक जीव दो प्रकार के हैं-पूर्वोत्पन्न और पश्चात् उत्पन्न जो पहले उत्पन्न हो चुके हों, वे पूर्वोत्पन्न और जो बाद में उत्पन्न हुए हैं, वे पश्चात् उत्पन्न इनमें से जो पहले उत्पन्न हो चुके हैं, वे अल्प कर्मचाले सव्वे समवेयणा) ५५ ना२४ समवहनावाजा नथी हाता ટીકાથ–નારક શુ સમાન કર્મવાળા છે, ઈત્યાદિ વિષનું નિરૂપણ અહીં કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન ! શું બધા નારકે સમાન કર્મવાળા હોય છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! આ અર્થ સમ નથી, અર્થાત્ આ વાત યુક્તિ સંગત નથી. શ્રી ગૌતમસ્વામી-હે ભગવન ! કયા કારણથી એવુ કહેવુ છે કે બધા નારક સમાન કર્મવાળા નથી હોતા? શ્રી ભગવાહે ગૌતમ ! નારક જીવ બે પ્રકારના છે– પે જે પહેલા ઉત્પન થયેલા છે. તેઓ પૂર્વોત્પન અને જે પછીથી ઉત્પન્ન થયેલા છે તેઓ પશ્ચાત્ ઉત્પન તેઓ મથી જે પહેલા ઉત્પન થઈ ચૂક્યા છે, તે અ૫ કર્મવાળા હોય છે, કેમકે જેને
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy