SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद १७ ० २१ लेश्यास्थान निरूपणम् क्तरीत्या कृष्णतेजः पद्मकेश्या स्थानानि द्रव्यार्थतया जघन्यानि असंख्येयगुणानि भवन्ति, 'जमया सुकलेस्साठाणा दव्वट्टयाए असंखेज्जगुणा' जघन्यानि शुक्ललेश्या स्थानानि द्रव्यातया असंख्येयगुणानि भवन्ति, 'जहन्नएडितो सुकलेस्साठाणेहिंतो दव्यवहितो उक्कोसगा काउलेस्साठाणा दव्वट्टयाए असंखेज्जगुणा' जघन्येभ्यः शुक्लेश्यास्थानेभ्यो द्रव्यथिंकेभ्य उत्कृष्टानि कापोत लेश्या स्थानानि द्रव्यार्थतया असंख्येयगुगानि भवन्ति तदपेक्षया - 'उकोसा नीलसाठाणा दव्वद्वया असंखेज्जगुणा' उत्कृष्ट नि नीललेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'एवं कण्हते उपन्छ०' एवम् - नीललेश्यास्था नोक्तरीत्या कृष्णतेजः पद्मया स्थानानि उत्कृष्टानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, तदपेक्षया- 'उक्कोसा छुकलठाणा दव्वद्वया असंखेज्जं गुणा' उत्कृष्टानि शुक्ललेश्या स्थानानि द्रव्यार्थ तया असंख्येयगुणानि भवन्ति, 'पएसइयाए सन्वत्थोवा जहन्नमा काउलेस्साठाणा' प्रदेशार्थतया सर्वस्तोका नि जघन्यानि कापोतलेश्यास्थानानि भवन्ति, 'पएसल्याए जहनगा नीललेस्सा ठाणा असंखेजमा प्रदेशार्थतया जघन्यानि नीललेश्यास्थानानि असंख्येयगुणानि भवन्ति, 'एवं जदेव बाप तव पसद्वार विभाणियव्वं' एवम् - नीललेश्यास्थानोक्तरीत्या यथैव द्रव्यार्यतथा प्रतिपादितम् तथैव प्रदेशातयाऽपि भणितम् किन्तु 'नवरं परसद्वयात्ति अभिलाष गुणा हैं। इसी प्रकार जघन्य कृष्णलेश्या, तेजोलेश्या और पद्मलेश्या के स्थान 'द्र की अपेक्षा असंख्यातगुणे होते हैं । शुक्ललेश्या के जयन्य स्थान द्रव्य की अपेक्षा असंख्यात गुणा हैं । शुक्ललेश्या के जघन्ध स्थानों, से, द्रव्य की अपेक्षा से, कापोतलेश्या के उत्कृष्ट स्थान असंख्यातगुणा हैं। उनसे नीललेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। इसी प्रकार कृष्ण, तेज और पद्मलेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। उनसे शुक्ललेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यात गुणा हैं । } प्रदेशों की अपेक्षा कापोतलेश्या के जघन्य स्थान सब से कम हैं । प्रदेशों की अपेक्षा नीललेश्या के जघन्य स्थान असंख्यातगुणा हैं । इस प्रकार जैसे अन्य की अपेक्षा से कथन किया गया है, उसी प्रकार प्रदेशों की अपेक्षा से भी ગમા છે. એજ પ્રકારે જઘન્ય કૃષ્ણલૈશ્યા, તેોલેશ્યા, અને પદ્મલેશ્યાના સ્થાન દ્રવ્યની અપેક્ષાએ અસ ખ્યાતગણા અને છે. ચુલલેશ્યાના જઘન્ય સ્થાન દ્રવ્યની અપેક્ષાએ અસ' ખ્યાતગણા છે. શુકલલેશ્યાના જઘન્ય સ્થાનાથી દ્રવ્યની અપેક્ષાએ કાપાતલેશ્યાના ઉત્કૃષ્ટ મ્યાન અસ ખ્યાતગણા છે. તેનાથી નીલલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યે કરીને અસ ખ્યાતગણા છે. એજ પ્રકારે કૃષ્ણ, તેજ અને પદ્મલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણા છે. તેમનાથી શુકલલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણા છે. પ્રદેશાની અપેક્ષાએ કાપાતલેશ્યાંના જઘન્ય સ્વાન- બધાથી ઓછા છે, પ્રદેશની અપેક્ષાએ નૌલલેશ્યાના જઘન્ય સ્થાન અસંખ્યાતગણા છે. આ પ્રકારે જેમ દ્રવ્યની અપેક્ષાથી કથન કરાયુ છે, એજ f
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy